SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ कायोत्सर्गा ध्ययनं ॥ २६३ ॥ महावीरवद्ध माणसामि || वर्धमानस्वामिन एव नमस्कारसामर्थ्यदर्शनद्वारेण धृतिं भणति - gentsfy मोक्कारो० ॥ ३ ॥ सूत्रं । ओषतः किर कंठति, भगवतो पुण अणेगनयभंग आगमगहणं गुरू भतित्ति एते तिष्णि सिलोगा भण्णंति, सेसा जहिच्छाए। ततो पुण संसारणित्थारगाणं आयरियाण वंदणं । जथा रण्णो मणूसो आणत्तियाए | पेसितो पणामं कातूणं गतो तं कज्जं समाणेत्ता पुणरवि पणामं कातूणं तं आणत्तियं णिवेदेति, एवं इत्थावि गुरूणं वंदित्ता चरिते विसोहि कातून दंसणे णाणे य मंगलं च कातूणं जे पूजारिहा पुणरवि गुरुं वंदंति, भगवं ! कतं पेसणं आयविसोहिकारगन्ति, एतेण कारण मंगलाणंतरं मत्तिव हुमाणविणयप्पस मा पुच्छणाणिमित्तं वंदणं च करेति, वंदणं कातूणं उक्कड़ओ आयरियाभिमुो विणयरइयमत्थगंजलिपुडो जाहे पुत्र आयरिया धुर्ति भणिता पच्छा सो भणति, अण्णहा अविणयो भवति, आयरिया वा किंचि अत्थपदं, पच्छित्तंतरालो य कतो, मा ताव आयरिया कस्सइ अतियारं मेरट्ठवणं च विस्सरितं सारेति, ताओ य श्रुतीओ एगसिलोगादिवतियाओ पदअक्खरादीहिं वा सरेण वा बहुतेण तिष्णि भणितूणं ततो पादोसियं करेंति । एवं ता सायं । इदाणि पभाते का विधी - पढमं सामाइयं कातूणं चरित्तविसोधिनिमित्तं काउस्सग्गो वितिओ चउवीसत्थयं काडतूण दंसणविसाहिकारको ततिओ सुतणा विसोहिनिमित्तं तत्थ राइयातियारे चिंतेति, तथा धृतीणं अवसाणाया आरद्ध जाव इमो ततिओ काउस्सग्गोति, पमाणं किं एत्थ ?, सुतं गोसद्धं सतस्स, पढमे पणुवीसा वितिएवि पणुवीसा, ततिए णत्थि पमाणं । तत्थ आयरिओ अप्पणो अतियारे चिंतेतॄण उस्सारेति जेण पुनट्ठिता सव्येवि, ततो वंदणगं, ततो आलोयणा ततो पडिकमणं ततो पुणरचि वंदणगं खागणं ततो पाभाइयाणंतरं काउस्सग्गो, ततो पच्चक्खाणं गुणधारणाणिमित्तं, तत्थ चिंतेंति- कम्हि नियोगे णिउत्ता गुरुहिं तो तारिसं प्राभातिकादिप्रतिक्रमणानि ॥२६३॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy