________________
कायोत्सर्गा
ध्ययनं
॥२६२॥
सिद्धाणं बुद्धाणं पारगताणं परंपरगताणं । लोयग्गमुवगताणं णमो सया सव्वसिद्धाणं ॥ २ ॥ सूत्रं ॥ सिद्धाः परिनिष्ठितार्थाः बुद्धा-विण्णाणमता पारगता णाणसुहादीणं पर्यतं प्राप्ताः परंपरगताः अप्रमत्तस्थानाद्यनुक्रमप्राप्ते: लोयग्गं उडलोयस्स अग्गं तं लोयग्गं उबगताणं णमो सदा सव्वकालं सव्वसिद्धाणं सव्वेसिंपि सिद्धाणं । तत्थ सिद्धादीनंति अहवा णमो सव्वसिद्धाणंति अतीतद्धाए जत्तिया सिद्धा संपतं च जे सिज्यंति तेसिं णमो अहवा सदाग्रहणं सिद्धबुद्धतादीनं साद्यपर्यवसितत्वख्यापनार्थमिति, अण्णे भणति सिद्धाणं-सिद्धत्वं प्राप्तानां ते य सामभेण विज्जासिद्धादीयावि भवंति अतो भण्णति बुद्धाणं, अवगतसयाऽविपरीततश्वानां, एवमवि मा प्रयोजनांतरतः पुणोवि संसारं एहितित्ति भण्णति- पारगताणंसंसारस्य प्रयोजनवातस्य वा पर्यंतं गताणं एतेवि पारंपर्येण गता, एगे गया पुणो अणागता पुणो अण्णे, एवं पुण सव्वेवि एगदा अणादिसिद्धा वा, अथवा एगे पड़च्च अण्णे गता अण्णे पडुच्च अण्णे, एवं परंपरगता, तेऽवि लोयग्गमुवगता, ण पुण इह जत्थ वा तत्थ वा ठिता, एवं णमो सदा सव्वसिद्धाणं सव्वेसिं सिद्धाणं सव्वसिद्धाणं, अहवा सर्व्वे साध्यं सिद्धं येषां ते सर्वसिद्धा इति । अण्णे पुण सिद्धाणं बुद्धाणं पारगताणं परंपरगताणं एताणि एगट्टिताणि भणति, सिद्धत्ति य बुद्धत्तिय पारगतत्ति य परंपरगतसि वयणाओ इत्याद्यलं विस्तरेणेति । इदाणिं भत्तिबहुमाणतो जस्स भगवतो तित्थे वयं ठिता तस्सवि धुती भंणति - जो देषाणवि देवो० ॥ २ ॥ सूत्रं ॥ य इत्युपदेशवचनं, देवाणवि देवो देवाधिदेव इत्यर्थः, यं देवा प्रकृतजलयः प्रांजलयः णमंसंतित्ति नमस्कुर्वति, तमिति निर्देश, देवदेवमहितं च, महितं पूजितं, अहवा देवदेवं अधिकं अहवा देवदेवा इंदा तेसिंपि अधिकं तेर्हिपि या महितं देवदेवमहितं, सिरसा वंदे महावीरं सिरसागहणेण तज्जातीयत्वात् मणसा वायाए य वंदे महावीरं महति
सिद्धस्तुतिः
॥२६२॥