________________
095
- A
कायोत्सगा । एतं दुवालसंग गणिपिडगं न कयाइ नासी न कयाइ णत्थि न कयाइ न भविस्सइ भुवि च भवइ य भविस्सइ य एवमादि । सिद्धेश्रुतस्तवः ध्ययनं
जिणमते भो इत्यानंत्र्यस्यामंत्रणि, पयतो प्रयत्नपरः, पुणोवि भत्तिबहुमाणतो णमो इत्याह, अहवा प्रयतो भूत्वा नमस्करोमि, ॥२६॥
एताओ य गंदीओ संजमे भवंतु, नंदी-समिद्धी, किंभूते संजमे?- देवंणागसुवनकिन्नरगणेहिं सद्भुतभावेनाचिते, तथा लोको छजीवनिकायो लोको लोकयतीति लोकः जत्थ संजमे प्रतिष्ठितो विषयतया संस्थितः तथा जगमिणं चराचरं जत्थ पतिद्वितं
सर्ववत् , तथा तेलोकमणुयासुरं वा जत्थ पतिद्वितं, मनुष्याश्चासुराश्च मनुष्यासुरं, तथाहि-पढमंमि सव्वजीवा० ॥ तमि 5 संजमे नंदी सदा भवतु, एतदप्पभावे नित्याशीर्वादः, एवं संजमे नंदि आससितूणं सुतधम्मस्स सव्वकालिकं विजयतो वढेि आसं* सितो एवमाह 'धम्मो वड्डतु' इत्यादि, स एस एवंभूतो सुतधम्मो दृढतु वृद्धिं उपगच्छतु शाश्वतं यथा भवति, विजयमासृत्य विविधेहि अणातापरदावदाणि जणे इत्यर्थः, तथा धर्मोत्तरं सम्मदसणं तं वड्तु, सम्यग्दर्शनस्य च समृद्धिं करोत्वित्यर्थः, अहवा
दि सदा संजमे भणितगुणो धंमो वड्तु सासओ सासयं वा, धंमो- सुतधमो भणितगुणो, वङ्गतु, वसतु सुद्धि णेतु, सासओ।
जम्हा पंचसुवि महाविदेहेसु ण कदाइ वोच्छिज्जति तम्हा सासओ, सासतं वा जथा भवति । एवं स्वयं च विजयतो धर्मोत्तरं वातु। 18 विजयेनान्यधर्मोत्तरं यथा भवति एवं च वर्द्धतां, धर्मैर्वा गुणैः उत्तरं धर्मोत्तरमिति, अण्णो अण्णभावे वण्णेति तंपि अनया दिशा
भाव्यं, संपुण्णं पुण चोद्दसपुब्विमादी वणेति, तस्सेवं वणितस्स सुतस्स भगवतो वंदणवत्तियाए जाव वोसिरामित्ति। ॥२६१॥
काउस्सग्गो पणुवीसउस्सासो णमोकारेण पारणं ॥ एवं चरित्तदंसणसुतधम्मअतियारविसोहिकारगा काउस्सग्गा कता । इदाणि हा चरित्तदंसणसुतधम्माणं संपुण्णफलं जेहिं पत्तं तेसि बहुमाणतो पराए भत्तीए मंगलनिमित्तं च भुज्जो थुति भण्णति
5
-%AC%