SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ शिक्षायां है अभयवृत्रं प्रतिक्रमणा वंदितुं पढितब्बएणंति, भणिताओ-पाहुणिकाओ होह, ताओ भणति-अभत्तहिकाओ अम्हे, सुचिरं अच्छित्ता गताओ, बियदिध्ययने दवसे अभओ एक्कओ आसेण पए गतो,एह मम घरे पारेहत्ति, भणंति-कतं इमं पारणगं,तुब्भेवि पारेह,चिंतेति-मा मम घरं न जाहिं॥१६०॥ तित्ति, भणति-एवं होतु,पजिमितो,संजोतिम मज्जं पज्जितो, सुत्तो, ताहे आसरहेण पलाइतो,अंतरा य अण्णेवि रधा पुव्वं उविता, 18 एवं परंपरएण उज्जणि पावितो,उवणीतो पज्जोयस्स,भणितो य-कहिं ते पंडिच्चं,सो भणति-धम्मच्छलेण वंचितो,निबद्धो,पुवाणीताय 6 से तत्थ भज्जा, सा उवणीता, ताए का उप्पत्ती सेणिकस्स विज्जाहरो मित्तो, तस्स चिरं पीति होतुत्ति सेणिकेण सेणा भगिणी दिण्णा, निब्बंधे कते, सा य विज्जा४ हरस्स इट्ठा , एसा धरणिगोयरी अम्हं बहाएत्ति विज्जाहरीहिं मारिता, तीसे धूता , सा तेण मा एसा मारिज्जेज्जा सेणियस्स उवणीता, खिज्जितो य, सा जोव्वणत्था अभयस्स दिण्णा, सा विज्जाहरी अभयस्स इट्ठा, सेसिकाहिं महिलाहिं मातंगीओ ओलग्गिता, ताहिं विज्जाहिं जथा नमोक्कारे चक्खिदियउदाहरणे जाव पच्चंते उज्झिता , तावसेहिं दिट्ठा, पुच्छिता-कतोसित्ति ?, कहितं, तत्थ सेणिकस्स पुव्वगा तावसा, तेहिं नत्तुका अम्हन्ति सारविता,सिवाए उज्जेणिं णेतुं दिण्णा । एवं तीए समं अभयो वसति, तस्स पज्जोयस्स चत्तारि रतणाणि-लोहजंघो लेहहारिओ १ आग्गिभीरू रथो २ णलगिरी हत्थी ३ सिवा देवित्ति४, अण्णदा सो लोहजंघो भरुकच्छं विसज्जितो, ते य चिंतति-एसो एगेण दिवसेणं एति पंचवीसजोयणाणि, पुणो पुणो अम्हेहिं सद्दाविज्जामो, एतं मारेमो, जो अण्णो होहिति सो गणिएहिं दिवसेहिं एहिति, एच्चिरंपि वाव कालं सुहिता होमोचि तस्स संबलं पदिष्णा रायाणो, सो नेच्छति, ताधे वीधीए से दवावितं, तत्थवि पुव्वसंजोगिता विसमो RSSॐ5% ARCRA ॥१६॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy