SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥१६१ ॥ दगा दिण्णा, सेसक संबलं हरितं, सो कतिवि जोयणाणि गंता नदीतीरे खामित्ति जाव. सकुणो वारेति, उट्ठेत्ता पधाहतो, प्रो दूरं गतुं पक्खश्तो, तत्थवि वारितो, ततियंपि णिवारितो, तेणं चितितं भवितव्वं कारणेणंति, पज्जोतस्स मूलं गतो, निवेदितं रामः कज्जं तं च से परिकहितं, अभयो वियक्खणोति सदावितो, तं च परिकहितं, अभयो भणति एत्थ अमुकं२ च दव्वं, एस सप्पो संमुच्छिमो जातो, जदि उपाडितं होतं तो दिट्ठीविसेण सप्पेण दट्ठो होतो, तो किं कज्जतु १, वणनिगुंजे मुयह, परंमुहं मुक्को, वणाणि दाणि, सो मुहुत्तेण मतो, तुट्ठो राया, भणितो- बंधणमोक्खवज्जं वरं वरेहित्ति, भणति तुब्भं चेव हत्थे अच्छतु १ । अण्णदा णलगिरी वियट्टो, ण तीरति गेण्हितुं, अभयो पुच्छितो, सो भणति उदायणो गातउत्ति, सो उदायणो किहं बद्धोति । तस्स पज्जोतस्स धूता अंगारवती, अत्तिया वासवदत्ता, बहुयाओ कलाओ सिक्खिता, गंधव्वे उदायणो पधाणो, सो य कोसंबीए सयाणियमिगावईए य पुतो, सो घेप्पतुत्ति, केण उवाएण, सो किर जं हत्थीं पेच्छति तत्थ गायति जाब बद्धपि न याणति, एवं कालो वच्चति, पज्जोतेण जंतमओ हत्थी कतो, तस्स विसयंते चारिज्जति, तस्स वणचरेहिं कहितं गतो, तत्थ खंधारो पेरंते अच्छति, सो य गायति, इत्थी ठितो, ढुक्को गहितो य, आणिओ य, भणितो- मम धुता काणा तं पेच्छसु मा, मा सा तुमं दद्दणं लज्जिहितित्ति, तीसेवि कहितं -उवज्झाओ कोढिओ मा दच्छिसित्ति, सो य जवणियंतरितो तं सिक्खावेति, सा तस्स सरेण हीरति, कोटिओत्ति ण जोएति, अण्णदा चितेति-जदि पेच्छामित्ति चिन्तंती अण्णा पढति, तेण रुद्वेण भणितं किं काणे विणाससे ?, सा भणति कोढिका! ण याणसि अप्पाणं १, तेणं चिंतितं-जारिसो अहं कोढिओ तारिसा एसा काणत्ति, जइणिया फालिता, दि अवरोप्परं संजोगो जातो, नवरं कंचणमाला जाणति दासी, अम्मधाती य सच्चेव, अभया आलाणखंभाओ णलगिरी फि वर चतुष्कं ॥१६१॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy