SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ वर चतुष्क प्रतिक्रमणा |डिओ, रायाए अमओ पुच्छिओ, उदायणो गायउत्त, ताहे उदायणो भणति-भद्दवतीए हस्थिणिकाए अहं च दारिका य गायामो, । ध्ययने जहाणियंतरिता गीतं गायति, गहितो, इमाणिवि पलाताणि, एस बितीओ उ वरो२अण्णे भणंति-उज्जिाणिगाए गतो पज्जोतो, इमा दारिका णिमाता, तत्थ गाविज्जिहितिति णिज्जति, तस्स उदायमस्स जोगंधरायगो अमच्चो, सो उम्मत्तकवेसेण पढ ति-जदि तां चैव तां चैव, तां चैवायतलोचनाम् । न हरामि नृपस्यार्थे, नाहं जोगंधरायणः ॥१॥ सो य पज्जोतेण दिडो, ठित&ाओ चेव काइयं पवोसिरितो, णादरो कतो पिसाओत्ति, सा कंचणमालावि भिण्णरहस्सा, वसंतओ मेंठो, चत्तारि मुत्तघडियाओ विलइआओ, घोसवंती वीणा, कच्छाए बझंतीए सकुंतो नाम मंती अंधलओ भणति-कक्षायां वध्यमानायां, यथा रसति हस्तिनी । योजनानां शतं गत्वा, प्राणत्यागं करिष्यति ॥ १॥ ताहे सव्वजणसमुदयमझे उदायणो भणति-एष प्रयाति सार्थः, कांचनमाला वसंतकश्चैव । भद्रवती घोषवती, वासवदत्ता उदयनश्च.॥१॥ पधाविता हत्थिणी, नलगिरी संनज्झति ताव पणुवीसं जोयणाणि | गता, संनद्धो, पच्छतो लग्गो, अहऽदागते घडिका भिण्णा, जाव तं उवसिंथति ताव अण्णाणि पंचवीसं, एवं तिण्णिवि, णगरंच अतिगतो । अण्णदा उज्जेणीए अग्गी उद्वितो,सो धूलीएवि जलति पाहाणेविहि इटिकाहिवि, णगरं डज्झति,अभओ पुच्छितो, ॥१६२॥ | सो भणति-विषस्य विषमौषधं अग्रेः अग्निरेव, ताहे अग्गीतो अण्णो अग्गी कतो, ताहे ठितो, ततिओ वरो, सोवि तहेव अच्छउत्ति३। अण्णदा उज्जेणीए असिवं उद्वितं, अभयो प्रच्छितो भणति-अभितरियाए अत्थाणांए देवीओ विभूसिताओ एज्जंतु, जा तुम्मे रायालंकारविभूसिते दिट्ठीए जिणति तं मम कहेज्जाह, तहेव कतं, राया पलोएति, सव्वाओ हेडाहातिओ, सिवाए राया जिणितो, | कहितं-तव चुल्लमातुगाए, भणति-रति अवसणा कुंभवलीए अच्चणियं करेतु, जं भूतं उति तस्स मुहे कूरं छुब्भतु, तहेव कतं, SHRSHEEBAR 33सकर ॥१६२॥ 1-34
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy