SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥ १६३॥ एवं चउक्के अङ्कालएसु य, जाहे सा देवता सिवारूवेण वासति ताहे से मुखे कूरं कुमति, भणति अहं सिवा गोवालगमातत्ति, एवं सव्वाणि णिज्जिताणि, तत्थ चउत्थो वरो ४ । अभयो चितेति केच्चिरं अच्छामो, जामोति भणति भट्टारगा! वरा दिज्जंतु, वरेहि पुत्ता!, नलगिरिंमि हरिथमि तुम्मे मिंठा सिवाए उच्छंगे निवण्णो अग्गिभीरुस्स रहस्स दारुएहिं चितका कीरतु, तत्थ पविसामि राया विसण्णो, तुट्टो, विसज्जितो सक्कारितो य, ताहे अभओ भणति अहं तुब्जेहिं धम्मच्छलेण आणतो, अहं पुण तुमं दिवसतो आदिच्च दीवकं कातूण रडतं णगरस्स मज्झेण जदि न हरामि ता अग्गिमि अतीमित्ति, तं भज्जं गहाय गतो । किंचि कालं रायगिहे अच्छित्ता दो गणियदारिकाओ अपडिरूवाओ गहाय वाणियगवेसेण उज्जेणीए रायमग्गोगाढं आवारिं गेण्डति, अण्णदा दिट्ठाओ पज्जोतेणं, ताहिवि सविलासाहिं दिट्ठीहिं निज्झाइतो, अंजली य से कतो, अतिगतो नियकमवणं, दुर्ति पेसेति, ताहि परिकुविताहिं घाडिता, भणति-राया न होहित्ति, बितिय दिवसे सणियकं आरोसिता, ततिए दिवसे भणिता-सत्तमे दिवसे देउले अम्हं देवजण्णओ तत्थ विरहो, इहरा भाता रक्खति, तेण य तारिसओ मणूसो पज्जोतोति णामं कातूणं उम्मत्तओ कओ, भणइ एस मम भाता, सारवेमि णं, किं करोमि एरिसो भातिणेहो १, सो भद्दो नट्ठो रडंतो पुणो पुणो आणिज्जति, उठेह रे अमुका दारुका! अहं पज्जातो हीरामित्ति, सत्तमे दिवसे दूती पेसिता, एउ एगउत्ति भणियो, आगतो, गवक्खेणं तंतिताए विलग्गो, मणूसेहिं पडिवो बद्धो पल्लेकेणं समं, हीरति दिवसतो नगरमज्झेण, वीचीकरणमूलेणं पृच्छिज्जति, भणति वेज्जघरं निज्जति, अग्गतो आसरहेहिं उक्खित्तो, पावितो रायगिहं, सेणियस्स कहितं, असं अंछित्ता आगतो, अभरण वारितो, किं कज्जतु १, सकारेता विसज्जितो, पीती जाता ततो परं, एवं ता अभयस्स उट्ठाणपरियाणियं । तस्स सेणियस्स चेलणा देवी, तीसे उड्डाणपरि वर चतुष्कं ॥ १६३॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy