SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ स्तवनिक्षेपः चतुर्विंशतिस्तव चूर्णी ॥ २ ॥ ୪୪୪ * | दुपदाणं चउप्पदाणं अपदाणं च विभासा, खत्तचउव्वीसा चउवीसं खेत्ताणि, चउवीसं वा आगासपदेसा, चउवीसपदेसोगाढं वा| दव्वं, एवमादि विभासा, कालचउवासा चउव्वीसवासा एवमादि विभासा, चउवीससमयद्वितियं वा दव्वं, भावचउवीसा चउवीसं भावयोगा चउवीसगुणकालगादि विभासा । एत्थ दुपदचउवीसाएवि अधिगारो। इदाणिं थवो, 'ष्टुं स्तुतौ', सो थवो चउबिहो, णामट्ठवणाओ गताओ, दव्वत्थओ पुप्फादीहिं, आदिग्रहणेण वत्थगंधालंकारादिग्रहणं, भावत्थओ संताण गुणाण उक्कित्तणा, जथा-पुरवरकवाडवच्छे फलिहसुजे दुंदुभीथणितघोसे । सिरिवच्छंकितवच्छे वंदामि जिणे चउव्वीसं ॥ १ ॥ चोत्तसं बुद्धातिसेसा एवमादि, शिष्यमनभिधार्यापि अयमाचार्यः इदमब्रवीत् , आयरिओ अचोदितस्सवि णिण्णय भणति, स्यादिति आशंका- इयं ते मतिः स्यात् 'दव्वत्थयो बहुगुणो'त्ति ये एवंवादिणो ते अणिपुणमतिणो, तेसिं अनिपुणमतीणं वयणं इदं, जथा- दव्वत्थयो बहुगुणोत्ति, कहं ?, जेण छज्जीवहितं जिणा बेंति, दन्वत्थए तु जीववहोवि दीसतित्ति, पर आह- यदि एवं तो वरं भावत्थयं चेव करेमो, होतु दव्वत्थयेणं, आयरिओ भणति-जदि तुम सव्वातो जीववहातो नियत्तो तो एवं भवतु, पुणो आह- जदिवि अहं सव्वाओ न नियत्तो तथावि कहं धम्मबुद्धीए जीववह पेक्खंतो दव्वत्थए वट्टिस्सं इति, धम्मबुद्धी जीववहे विरुज्झतीत्यभिप्रायः, उच्यते, जो कसिणो छव्विहजीवकायसंजमा सो दव्वत्थए विरुज्झति-अजुत्तो भवति, कसिणो नाम संपुण्णो, जो पुण अकसिणो सो न विरुज्झति पत्तकाले दव्वत्थये, तेण जे कसिणसंजमविऊ मुणी ते पुप्फादीयं न इच्छंति, ये पुण अकसिणपवत्तगा-विरताविरता तेर्सि एस दब्वत्थयो पत्तकालो जुत्तो, अकसिणे पवते अकसिणपवत्तगा, नणु कहं हिंसात्मकोऽपि युक्तो भविष्यति', भण्णति-संसारपतणुकरणो- संसारं पकरिसण तणुयं करेति, 7555545AHANESS * * ** * *
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy