SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ तिस्तव ॥ श्रीजिनदासगणिमहत्तरकृताया आवश्यकचूर्णरुत्तरार्धम् ॥ नियाद चूर्णी BASIRSASARA माणितं सामाइयज्झयणं,इदाणिं चउवीसत्थयादीणि भण्णंति, येन सामायिकव्यवस्थितेन पत्तकालं उक्कित्तणादीणिवि अवस्सकातव्वाणि, तत्थ सामाइयाणंतरं चउवीसत्थओ भण्णति, अस्य चायमभिसम्बन्धः-यैरेव तत्सामायिकमुपदिष्ट (तैरिदमपि) तेषां परया भक्या गुणसंकीर्तन वा द्रष्टव्यमिति, अहवा तस्स सामाइये ठितस्स के पूज्या मान्याश्च ?, ये ते सामायिकोपदेष्टारः ते पूज्या मान्याबेति तेषां समुत्कीर्तना अनेन वा संबंधेन चतुर्विशतिस्तवस्यावसरः संप्राप्तः, अस्य च समुत्कीर्तनाध्ययनस्य चत्वार्यनुयोगद्वाराणि,18 जथा नगरस्य,तंजथा-उवक्कमो निक्खेवो अणुगमोणयो,एत नेतव्वं जथा पेदिताए उवक्कमो छविहोवि णिक्खेको तिविहो वण्णेतव्यो, नामनिष्फण्णा चउवासस्थउत्त, सुत्तालावगनिष्फण्णो निक्लेवो 'लोउज्जोयकरोत्ति, तत्थ ताव पढम नामनिष्फण्णो भण्णतिचउवासं थवं च, चउवीसंति संखा, तत्थ निक्खेवो नामचउव्वीसा ठवणच. दव्वच० खेत्तच. कालच. भावचउव्वीसा, दो गताओ, दव्वचउन्वीसा तिचिहा-सचित्ता आमाणं चतुब्बिसा, अचित्ता करिसावणाणं, मीसिया बंमियगुडियाणं हत्थीण, अहवा| COCAL
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy