SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ है लोगुत्तमा । सिद्धा खेत्तलोगस्स निरवसेसाणं च कंमपगडीणं जो खाइयभावलोगो तस्स उत्तमा, खीणं सव्वं कंमन्ति माणितं होति। कायिकादि प्रतिक्रमणा ध्ययने साधू णाणदंसणचरिचाणि पडुच्च भावलोगुत्तमा । धम्मो दुविधो-सुतधम्मो चरित्तधम्मो य, एते दोण्णिवि खाइयं खाजोवसमिक्षात लाच भावलोगं पडुच्च उत्तमा । जतो य उत्तमा तत एव सरणं पवज्जितव्वत्ति-चत्तारि सरणं पवज्जामि, अरहंते सरण ॥६९॥ पवज्जामि० ॥ सूत्रं । संसारभयभीतो मोक्खसुहत्थं अरहंतादीणं भत्तिमंतो होमिात्ति भणितं होति, एवं तिहिं सुत्तेहिं मंगलं सणसुद्धिं च कातुं पडिक्कमणसुत्तं भणति-- इच्छामि पडिक्कमितुं जो मे देवसिओ अतियारो कतो काइओ वाइओ माणसिओ उस्सुत्तो जाव समणाणं |जोगाणं जाव तस्स मिच्छामिदुक्कडंति।। इदाणिं पयाणि पदत्यो य भणितब्बो, इच्छा खमासमणत्थो य पुवभणितो, दिवसतो जातो देवसिओ, अतियारो 'अतिरति क्रमणादिषु' अतिचरणमतिचारः, स्खलितमित्यर्थः, सो पुण अतियारो उपाधिभेदन अणेगधा भवति, अत आह- 'काइओल 2वाइओं' इच्चादि, तत्थ कायातो जातो काइओ, एवं वाइओ माणसिओवि, ऊध्य सूत्रादुत्सूत्रः सुत्तलंघणेण, मग्गो नाम खओक४ समभावो तातो तिब्बउदइयभावसंकमणं एवोम्मग्गो, न कप्पो अकप्पो, न करणीओ अकरणीयः, दुज्झातोत्ति अंतोमुहुत्तं जो *छउमत्थाणं अणोच्छिण्णो अणण्णभावेण एगग्गजोगाभिनिवेसो सो झाणं भवति, तत्थ जं दुज्झातं, जो पुण जोगपरिणामो अण्णो | प्रणेहिं अज्झवसाणेहिं अंतरितो सो चित्तं, तत्थ जं दुब्बिचिन्तितं, अणायारो नाम अणाइण्णो, अणिच्छितव्वो जो इच्छितवोवि लन भवति, किमंग पुण कातब्बो ?, असमणपायोग्गो तवस्सीणं अणुचितो, को सो एवंविहो ?, जो सो पुचपत्थुतो देवसितो ॐरॐॐॐॐ जा
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy