SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने 11 82 11 सुत्ताणुगमो सुत्ताला वगनिष्कण्णो सुत्तफासितनिज्जुत्ती य तिनिवि एगट्ठा बच्चेति एत्थमादि चर्चा जाव इमं च तं सुतं करेसि भंते! सामाइयं सव्वं सावज्जं जोगं पच्चक्खामि जाव वोसिरामि । एत्थ सुत्ते पदं पदस्थो चालणा पसिद्धी य जथा सामाइए तथा विभासितव्या, चोदगो भणति एत्थ किं सामाइयसुत्तं भण्णति १, उच्यते, सामाइयगाणुस्सरणपुव्वगं पडिक्कमगीत तेण भण्णइ । प्रस्तुतमभिधीयते - चत्तारि मंगलं० दंसणसुद्धिनिमित्तं च तिनि सुत्ताणि, चत्तारि मंगलं अरहंता मंगलं०, साधुग्रहणेण आयरिया उवज्झाया य भणिता, धम्मग्रहणेण सुतधम्मो य गहितो, मां पापेभ्य अरहंतादयो गालयंतीति पिंडार्थोऽयं सूत्रस्य । जतो य ते संसारनित्थरणकज्जे मंगलं भवति तत एव लोगुत्तमत्ति । अरहंता लोगुत्तमा० ॥ सूत्रं । तत्थ अरिहंता ताव्र भावलोगस्स उत्तमा, कई ?, उत्तमा पसत्थाणं वेदणिज्जाउयनामगोत्ताणं अणुभावं पंडुच्च उदइयभावस्त उत्तमा, एतमेव विसेसिज्जति- उत्तरपगडीहिं सावं मणुस्साउयं तासिं दोन्हं, इमासिं च नामस्स एवकत्तीसाए पसत्थुत्तरपगडीणं, तंजथा - मणुस्सगति पंचिदियजाति ओरालिय तेयगं कंमगं समचतुरंस संठाणं ओसलियंगोवंगं० वइरोसभणारायसंघयणं वण्णरसगंधफासा अगुरुलघु उवघातं पराघातं ऊसासं पसत्थविहगगती तसं वादरं पज्जचयं पत्तेयं थिराथिराणि सुभासुभाणि सुभगं सुसरं आदेज्जं जसकित्ती निम्मान तित्थगरमिति एमसीसं पसत्याणं, बेदणिज्जं मणुस्ताऊ उच्चागोयं वा, एतेसिं चोचीसाए उदयभावेहिं उत्तमा, पधापत्ति भणितं होति, उवसमियभावो अरहंताणं यत्थि, खाइयभावस्स पुण गाणावरणदंसणावरण मोहंतराइयाण णिरवसेसखवणं पडुच्च खाइयभावलो - 'गस्स उत्तमा सरण्णा वा से पुण अरिहंताणं पुव्ववण्णितस्स ओदइयभावस्त य समायोगे सण्णिवादभावो निष्फज्जवि, तेण उत्तम्रा मंगललोकोत्तम शरणसूत्राणि 112 11
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy