________________
प्रतिक्रमणा ध्ययने
॥ ६७ ॥
एवं एसोवि जदि एतं अणुपालेति तो उड़वेमि, अण्णहा किं किलेसेणंति, भणति वरं एवंपि जीवतो, पच्छा सो पुत्रहो ठितो, किरिये पजिउकामो भणति - सिद्धे णमंसितूणं० ।। १२८३ ।।
सव्वं पाणारंभ पच्चक्खाती य अलियवयणं च । सव्वं अदिण्णादाणं अव्वंभपरिग्गहं स्वाहा।। १२८४ ॥ संसारत्था महावेज्जा केवलिचोहसपुब्वधरादयो, एवं भणिते उट्ठितो, अंमापिऊहिं से परिकहितं, न सद्दहति, पहाइओ, पडितो, पुणोवि तहेव देवेण उवट्ठितो, पुणो पधावितो, पडितो, ततियाए बेलाए देवो णेच्छति, पसादितो, उडवितो, पडिसुत, अमापितरं आपुच्छित्ता तेण समं पधावितो, एगंमि वणसंडे पुन्वभवं परिकहेति, संबुद्धो, पत्तेयबुद्धो जातो, देवोवि पडिगतो। एवं सो ते कसाए सरीरकरंडए छोढूण कतोइ संचरितुं न देति, एवं सो उदयियस्स भावस्स निंदणगरहणाए अपुणक्करणाए अन्भुट्ठितो पडिक्कंतो दीहेण सामण्णपरियाएण सिद्धो । एयं भावपडिक्कमणं । आह- किं निमित्तं पुणो पुणो पडिक्कमिज्जति, जथा मज्झिमगाणं तथा कीस णवि कज्जे कज्जे पडिक्कमिज्जति, आयरियओ आह एत्थ विज्जेण दितो, जथा किल एगो राया, तेण विज्जा सदाविता, मम पुत्तस्स तिगिच्छं करेह, भणंति करेमो, राया भणति केरिसा तुम्ह जोगा ?, तत्थेगो भणति-जदि रोगो अस्थि तो उवसामेंति, अह नत्थि तो तं चैव जरिता मारेंति, चितिओ भणति ममतणगा जदि रोगो अत्थि तो पउणावेंति, अह नत्थि तो नवि गुणं नवि दोर्स करेंति, ततिओ भणति जदि रोगो अत्थि तो हणंति रोगं, अहवा नत्थि तोवि वण्णरुवजोव्वणलायण्णत्ताए परिणमंति, ततिएणं रण्णा तिमिच्छा कारित्था । एवं इमंपि पडिक्कमणं, जदि दोसा अत्थि तो ते विसोहेति, जदि नत्थि तो झाणविसुद्धी सुभतरा भवतित्ति भणितं पडिकमणं । अज्झयणं पुत्रं भणितं, एवं एसो नामनिष्फण्णो निक्खेवो गतो । इदार्णि
तृतीयौपधदृष्टान्तः
॥ ६७ ॥