SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ गन्धर्व नागदत्त कथा प्रतिक्रमणा/ महच्चएहिं अहं तुहच्चएहिं, देवो तस्सच्चएहि रमति, खइतोविन मरति, सो तेणं अमरिसेणं भणति- अहंपि तवकेरएहिं रमामि, ध्ययने सो न संमण्णति, मा खज्जिधिसित्ति, न ठाति, भणितो-मरसि, तथवि ण ठाति, जाहे निबंधण लग्गो ताहे मंडलगं आलिहिते॥६६॥ सल्लग, तेण चतुद्दिसिपि करंडगा ठविता,पच्छा सो सव्वं मित्तसयणपरियण मेलेतूण तस्समक्खं इमं भणिताइओ गंधब्वनागदत्तो० ॥ १२६६ ॥ तेसिं च सप्पाणं पुण माहप्पं परिकहेति । तरुणदिवायर० ॥ १२६७॥डक्को जेण. ॥ १२६८ ॥ एस कोहसप्पो, पुरिसे योजना स्वबुद्ध्या कार्या । जथा कोहवसगतो तरुणदिवायरणयणो भवति, एवमादि, एवं मेरुगिरि०॥ १२६९ ॥डको०॥ १२७० ।। एस माणसप्पो एवं-सललित०॥ १२७१ ॥ तं चसि० ॥१३७२॥ हासेति। हते.॥ १२७३ ॥ एसा मायाणागी । एवं- ओत्थरमाणो०॥ १२७४ ॥डको०॥१२७५ ॥ एस लोभसप्पो सम्वविससमुदा-1 |योत्ति, जे हेडिल्लसु तिसु कसाएसु दोसा ते लोभे सब्वे सविसेसा अस्थित्ति । एते ते पावा० ॥१२७६।।एतेहि जो उ खज्जति. ४॥ १२७७ ॥ एवं माहप्पं साहितूण जाहे न ठाति ताहे मक्का, पक्खलितो. तेहिं खतिओ पडितो, मतो य,पच्छा सो देवो भणतिकिह जातं ?, न ठाति वारिज्जतो, पुचभणिता य तेण मित्ता, ते अगदे छुब्भंति, ओसहाणि य, किंचिवि गुणं ण करेंति, पच्छा तस्स सयणपरियणो तस्स पादेहिं पडिओ-जीवविहत्ति, देवो भणति- अहंपि अणाडिओ आसी, ताहे अणेणं खावितो मतो य, | ताहे भणति-जदि मम चरितं अणुचरति एते य सप्पे करंडगत्थे वहति तो णं जीवति, अण्णहा उज्जीवितोवि मरति, ताहे मम सयणेण पडिस्सुतं, जीवितो तं अणुचरामि एते य बहामिति तं चरितं कहति, एतेहिं ॥ १३-३६ ॥ १२७७ ॥सेवामि०॥१३३७॥१२७९॥ अच्चाहारो० ॥ १३-३८॥ १२८० ॥ उस्सणं० ॥१३-३९ ॥ १२८१ ।। थोवाहारो० ॥१३-४०॥१२८२॥ SESEGISTESCARSAHASRASHA ॥६६॥ MICHEREIGASAGA
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy