________________
ISCARC5
प्रतिक्रमणा है सत्था य, अप्पसत्था पडिक्कमितव्या, संसारपडिक्कमणं चतुविह, निरइयादिभवस्स जं जं कारणं तस्स तस्स पडिक्कमितव्यं । प्रतिकान्त ध्ययने
अण्णे पुण भणंति-संसारपडिक्कमणं चतुव्विहं मेरझ्याउयस्स जे हेतू महारंभादी तेसु जं अणाभोगेण आभोगेण वा सहसक्कारेण व्यानि ॥६५॥
वा पट्टितं वितह वा परूवितं तं तस्स पडिक्कमति-ते वज्जेति, तिरिएसु माइल्लता, माणुस्सगा देविगावि हेतू ण इच्छंति,माणुस्सदुग्गतिहेतू वा जं एतेसु पडिक्कमति, एतं भावपडिक्कमणं ।। एतं पुण तिविहं तिविहेण पडिक्कमितव्वं । कहं ?, मिच्छंन गच्छति न गच्छावेति गच्छन्तं न समणुजाणति वा मणसा वयसा कायसा, किमुक्तं भवति?- मिच्छत्तं मणेण न गच्छति न गच्छावेति गच्छंतं न समणुजाणति, स्वयं न गच्छति न गच्छावेति न चिंतीत अंणो मिच्छत्तगं गच्छेज्ज, केई तच्चण्णगादी होज्जा तं हु मण्णेज्जा मणेणं एवं अणुजाणितं भवति, एवं वायाए कारण य विभासा, एवं पदे पदे जाव संसारोत्ति विभासा । एवं भावा पडिक्कमितव्वा । एतं पुण सव्वमवि इमाहिं चउहिं मूलमातुगाहिं परिग्गहित कोहेणं, एतेहिं उदयभावतो खयोवसमादिभाव | । उवणीतेहिं पडिक्कमितं भवतित्ति । एत्थ आयरिया उदाहरण भणंति । जथा- किल केति दोणि संजता संगारं कातूण देवलोगली गता, इतो य एगंमि नगरे सेट्ठी उवाइयसतेहिं णागदेवताए भण्णति- होहिति ते पुत्तो देवलोगचुतोत्ति, तेसिं च एगो देवो चुतो, दारओ जातो, नागदत्तोत्ति से नामं कतं, बावत्तरिकलाविसारदो, गंधव्वं च से अतिप्पितं, तेण गंधव्वनागदत्तो से नाम कतं एवं बहुमित्तपरिवरितो अभिरमति, देवो य गं बहुसो बहुसो संबोहेति, सो ण संबुज्झति । अण्णदा सो देवो अव्वत्तेण लिंगणं, नवि। पव्वइतओ जेण से उवगरणं नत्थि, चत्तारि सप्पे करंडगे गहाय तस्स उज्जाणियं गतस्स अदूरसामंतेणं वीतिवयति, तस्स मित्ता साहंति, तस्स मूलं गतो पुच्छति--किं एत्थ ?, भणति- सया, गंधवनागदत्तो भणति- रमामो, सो न देति, अभिट्ठवेति- तुम
ACCASCSC-SCHECRECIRCH
%EC%9A