________________
प्रतिक्रमणा चातुम्मासितस्स संवच्छरिए संवच्छरियस्स, एतं इत्तिरियं, इमं पुण आवकहितं (१२६२) पंच महव्वयाणि रातीभोयणविरमण- पंचधायावध्ययने
दछट्ठाणि चाउज्जामो वा, एस आवकहाए, दोण्हपि य भत्तपच्चक्खाणं आवकहितंति । गणु देवासियं रातिय पडिकतो किमितिलात्काथकाम ॥६४॥
पक्खियचातुम्मासियसंवत्सरिएसु विसेसणं पडिक्कमति । उक्तं च-- "जह गेहं." जथा लोगे गेहं दिवसे दिवसे पमज्जिज|तंपि पक्षादिसु अब्भधित अवलेवणपमज्जणादीहिं सज्जिज्जति, एवमिहावि ववसोहणावसेसे कीरतित्ति, तथा इमपि इत्तरं |
प्रतिक्रमण हैपडिक्कमण
उच्चारे पासवणे०॥ १२६३ ॥ उच्चारं परिद्ववेत्ता मत्तगं वा पासवणं वा पासवणमत्तो वा भत्तं वा पाणं वा पडिस्सय-12 5 कयगरो वा जदिवि पडिलहियपमज्जिते परिढवित आउत्तो य आगतो तहवि पडिक्कमितव्वं मत्तए जो परिद्ववति सो पडिक्क
मति, खेले सिंघाणए जल्ले य जदि पडिलहिय पमज्जिंय परिदुवेति न पडिक्कमति, इयरहा पडिक्कमणं भवति, तं पुण किह ?, मिच्छादुक्कडं, तत्थ पुणरावत्ती जाता ताहे पडिक्कमणं भवति, एस विधी, जाणतेण कतं, पुणरावती जाता पडिक्कमति, अणा| भोगो अजाणतेण जे कतं, सहसक्कारो आउत्तण वीरियंतरायदोसेण सहसा जं विराधितं, जथा-आउलियमि य पादे इरिया०॥ है गमणे आगमणे वीसमणे णदिसतरणे एवमादिसु पडिक्कमणं, एतं पडिक्कमणं भणितं । इदाणिं पडिक्कमितव्वंति दारं,
जस्स ठाणस्स पडिक्कमिज्जति तं विसेसतो भण्णति, तं पुण ओघतो पंचण्हं ठाणाणं पडिक्कमितव्वंति-मिच्छत्तपडिक्कमणं० ॥१२६४ ॥ एतं पंचविहं । तस्थ मिच्छत्तपडिक्कमर्ण जमिच्छत्तं आभोगेण अणाभोगेण सहस्सकारेण वा गतो पण्णवितं वाला। तस्स पडिक्कमति, असंजमो सत्तरसविधो पडिक्कमितब्बो, कसाया चत्तारि, जोगा तिन्नि, काइयवाइयमाणसा, ते पसत्था अप्प
CUSTOMSACies