SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा चातुम्मासितस्स संवच्छरिए संवच्छरियस्स, एतं इत्तिरियं, इमं पुण आवकहितं (१२६२) पंच महव्वयाणि रातीभोयणविरमण- पंचधायावध्ययने दछट्ठाणि चाउज्जामो वा, एस आवकहाए, दोण्हपि य भत्तपच्चक्खाणं आवकहितंति । गणु देवासियं रातिय पडिकतो किमितिलात्काथकाम ॥६४॥ पक्खियचातुम्मासियसंवत्सरिएसु विसेसणं पडिक्कमति । उक्तं च-- "जह गेहं." जथा लोगे गेहं दिवसे दिवसे पमज्जिज|तंपि पक्षादिसु अब्भधित अवलेवणपमज्जणादीहिं सज्जिज्जति, एवमिहावि ववसोहणावसेसे कीरतित्ति, तथा इमपि इत्तरं | प्रतिक्रमण हैपडिक्कमण उच्चारे पासवणे०॥ १२६३ ॥ उच्चारं परिद्ववेत्ता मत्तगं वा पासवणं वा पासवणमत्तो वा भत्तं वा पाणं वा पडिस्सय-12 5 कयगरो वा जदिवि पडिलहियपमज्जिते परिढवित आउत्तो य आगतो तहवि पडिक्कमितव्वं मत्तए जो परिद्ववति सो पडिक्क मति, खेले सिंघाणए जल्ले य जदि पडिलहिय पमज्जिंय परिदुवेति न पडिक्कमति, इयरहा पडिक्कमणं भवति, तं पुण किह ?, मिच्छादुक्कडं, तत्थ पुणरावत्ती जाता ताहे पडिक्कमणं भवति, एस विधी, जाणतेण कतं, पुणरावती जाता पडिक्कमति, अणा| भोगो अजाणतेण जे कतं, सहसक्कारो आउत्तण वीरियंतरायदोसेण सहसा जं विराधितं, जथा-आउलियमि य पादे इरिया०॥ है गमणे आगमणे वीसमणे णदिसतरणे एवमादिसु पडिक्कमणं, एतं पडिक्कमणं भणितं । इदाणिं पडिक्कमितव्वंति दारं, जस्स ठाणस्स पडिक्कमिज्जति तं विसेसतो भण्णति, तं पुण ओघतो पंचण्हं ठाणाणं पडिक्कमितव्वंति-मिच्छत्तपडिक्कमणं० ॥१२६४ ॥ एतं पंचविहं । तस्थ मिच्छत्तपडिक्कमर्ण जमिच्छत्तं आभोगेण अणाभोगेण सहस्सकारेण वा गतो पण्णवितं वाला। तस्स पडिक्कमति, असंजमो सत्तरसविधो पडिक्कमितब्बो, कसाया चत्तारि, जोगा तिन्नि, काइयवाइयमाणसा, ते पसत्था अप्प CUSTOMSACies
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy