SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिस्तव चूर्णी ॥११॥ शोभनधर्माः सुधर्मा च, विसेसो अमापितरो सावगधम्मे भुज्जो चुक्के खलंति, उववण्णे दढव्वतााण १५ सामण्णं सब्वेवि संतिकरा जिणा, विसेसो जाते असिवं पसंतं १६ सामणं कुत्ति-भूमी ताए वसुहाए सव्वे भूमिद्विता आसी, विसेसो माताए धूभी सव्वरतणामतो सुविणे दिट्ठो भूमित्थो तेण कुंथू १७ अरणामर्थः-सव्वे धणकणगसमिद्धेसु जाया कुलेसु, विसेसो सुमिणे सव्वरतणामओ अरओ दिवो १८ सामण्णं सम्बहिवि परीसहमल्ला मलिता, विसेसो मल्लसयणे दोहलो १९ सामण्णं सव्वेसिं सुव्वता, विसेसो गभगते माता पिता य सुव्वता जाता २० सामण्णे सव्वहिं परीसहा नामिता कोहादयो य, विसेसो णगरं रोहिज्जति, देवी अट्टे संठिता दिट्ठा, पच्छा पणता रायाणो, अण्णे य पच्चंतिया रायाणो पणता तेण नमी २१ आरष्ठं- अप्रशस्तं तदनन नामितं नेमि सामान्य, विसेसो रिद्वरयणमइ नेमि उप्पयमाणी सुविणे पेच्छति २२ सामण्णं सव्वे जाणका पासका य सव्वभावाणं, विसेसो माता अंधारे सप्पं पासति, रायाणं भणति-हत्थं विलएह सप्पो जाति, किह एस दीसति?, दीवएणं पलोइओ, दिट्ठो २३ सामणं सव्वेवि णाणादीहिं गुणेहि वहुंती, विसेसा नातकुलं धणरतणेण संवडति २४ । एते कित्तिया चउव्वीसीप इति । __ एवं मए अभित्थुता विहुतरयमला (*५) । थुनीणामएगढिताणि अभित्थुणणा०॥११०३ ॥ सिद्धा। 'धूञ् कंपने विविधप्रकारा धुणणा विधुणणा, किं विधूतं ?-रयो मलो य, कम्मपायोगो रयो पद्धो मलो, अहवा रयो पद्धमाणो मलो पुव्वो-1 वचितो, अहवा बद्धो रयो निकाइओ मलो अहवा इरियावहितं रयो संपराइयं मलो, पधीणं जरा य मरणं च जेसि ते पहीणजरामरणा, ते पुवुत्ता चउव्वीसपि जिणवराः, बरा वरिष्ठा इत्यर्थः, अन्नेवि जिणा अस्थि, न पुण तेसु वरसहो। ते तित्थंकरा पसीदंतु । कित्तिया उसभादीया, वंदिया 'बदि स्तुत्यभिवादनयोः' उद्देसे पुन्वभणिता तेच्चेवत्ति । लोगस्स उत्तमा उद्-उद्भवो
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy