SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ 4-SA चतुर्विंश- 18| र्ध्वगमनोच्छेदनेषु, तिविधातो तमातो उमुक्का, तेण उत्तमा। को तमो ? बोधिलाभतिस्तव | मिच्छत्तवेदणिजं ॥११०४ ॥ अहवा तमो-संसारो ताओ उम्मुक्का तेण उत्तमा, ओपातितो वा तमो यैस्ते उत्तमा, प्रार्थना चूर्णी IM सिद्धा इत्यर्थः । आरोग्गबोधिलाभं समाधिवरमुत्तमं दिंतु । आरोग्गं मोक्खो, बोधिलाभ:- प्रेत्यधर्मावाप्तिः, सो बोधि॥१२॥13॥ लाभो समाधिवरमुत्तमः तं देंतु, दव्वसमाधी यमुद्धियं दव्वं यं वा सुसंगोवितं, भावसमाधिनाम यो रागद्दोसेहिं नावहीरति, मर णकाले वा मग्गमारूढो न ओरुभति,झाणसेढीओ वा ण पल्हत्थति,सो तस्स समाधीए वरो,तस्सवि अणेगाई तारतम्माई तेण उत्त-पल मग्गहणं आह- किं ते पसीदंति?, जेण तुमे भण्णह तित्थगरा मे पसीदंतु, तहा आरोग्गवाहिलाभं समाधिवरमुत्तमं च मे देंतु, किं गुहु णिदाणमेतं ?, णु इति वितक्के, किमिदं निदाणं न कीरति?, उच्यते-विभासा एत्थ भवति । तंजहा-भासा असञ्च| मोसा०॥ ११०६ ॥ सा असच्चामोसा दुवालसविहा, जा सा जायणी सा एसा, साधू संसारविमोक्खणं मग्गंति, ण हु खीण-1& पेज्जदोसा देन्ति समाधिं च बोधिं च । आह-जदिन पसदंति न वा देंति तो किं नमुक्कारो कीरति , उच्यते-जथा" अग्गी न तूसति न वा देति तहवि जो सीतपरीगतो सो आल्लियति, सो य सकज्जं निप्फाएति, एवं तेवि खीणरागदोसमोहा[४ न किंचिवि देन्ति, न वा तूसंति, जो पुण पणमति सो इच्छितमत्थं लभति, उक्तं च-"चंद्रं द्रष्ट्वा यथा तोयं०" श्लोकः, अवि य-12 जं तेहिं दातव्वं ॥११०७ ॥ तेहिं तिन्निवि आरोग्गादीया लामा लन्भंति, जम्हा एतेसिं एते गुणा तेण परमा भत्ती कातव्वा । उक्तं च-भत्तीए जिणवराणं० ॥ ११०८ ।। अहवा कहं तेर्सि अरुसंताणवि आरोग्गादीणि पाविज्जति', भण्णतिभत्तीए जिणवराणं खिज्जति पुव्वसंचिता कम्मा। ततो अत्था सिझति, जथा लोके आयरियाणं नमोक्कारेणं मत्तीए | SSSS ॥ X
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy