SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ तपासयमोद्योगः चतुर्विंशतिस्तव चूर्णी ॥१३॥ CARG | मंतादी सिमंति, एवं अत्थावि । आह- जदि एवं तो वरं तित्थगरत्थुतिं चैव करेमो, किं एवट्टाए खडफडाए ?, किंच-पुणोवि एतप्पभावेण बोधि लभिस्सामो, ततो अण्णं करेस्सामो, इदाणिं पुण न सक्कामो, किल एत्थ भण्णति-लद्धल्लियं च०॥११०९॥ | एत्थ लहिऊणं बोहिं जं कातव्वं तं जदि न काथिसि तदा पुण किर बोधिं लभेत्ता किं करिस्ससित्ति, ता तं दच्छिसि जहतं विम्हलो, इमं च चुक्किहिसि, दच्छिसित्ति द्रक्ष्यसि, विम्हलात्त हे विन्भला, इमाओवि बाधिो चुक्किाहसि, अण्णाओवि, तओ परिति| णिहिसि, जथा सो जंबुओ मंसपेसि जहितूण मच्छं पत्थतो इमं च अण्णं च चुक्को, अयमभिप्रायः-यदुत ण केवलाओ तित्थगरत्थुतीओ आरोग्गादीणि भवंति, किं तु एसावि णिमित्तं आरोग्गादीणं, तुमं पुण बोहिं लहितूण असदालंबणेहिं पमायंतो इमाओ चुक्किहिसि, पमादपच्चइएहि य कंमेहिं पुणो बोधि दुल्लभा चोल्लगादीहिं दिट्ठतेहिं, अतो अण्णं च चुक्किाहसित्ति । किं च-इह उत्थिताणुट्ठाणपवित्तीए सुभकम्मोदएणं अण्णा बोधी निव्वत्तिज्जति, जथा अत्थेण अत्थो बज्झति, तुमं पुण इमं पमायंतो अण्णं | कतरेण मोल्लेण लम्भिसि ?, लभिहिसीत्यर्थः, स्याद् बुद्धि :-तित्थगरत्थुतीए, तण्ण , जतो अम्हेहिं पुव्वं भणितं जथा न केवलाए तित्थगरत्युतीए एताणि लब्भंति, किंतु तवसंजमुज्जमेण, एत्थ य उज्जमेंतेण सव्वत्थ कतं भवति चेव , भणितं च भट्टारएहिं-चेतिय कुलगणसंघे॥११-६०११११२॥ तवो १२, संजमो १, एत्थ उज्जमितव्वं, तेसिं वयणे ठितण तवसंजममुज्जमतेण तेसिं भत्ती कता भवति, न इतरेण इति । चंदेहिं निम्मलतरा० ॥७॥ चंदादिच्चेहिंतो कहमाधितं पगासंति , चंदातितिचाणं उड्डे अधेय तिरियं च परिमितं खत्तं पगासणे, केवलियनाणलंभो लोगमलोगं पगासेति । सागरवरो-सयंभुरमणो, ततोवि गंभीरतरा, ण तीरंति परीसहोवसग्गादीहिं खोभेतुं । एवंगुणा ते भगवंतो सिद्धिं गता, मे सिद्धा सिद्धिं दिसंतु, एवं तेसिं मह RSAऊन ॥१३॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy