________________
लोक
|शब्दार्थः
चूर्णी
तीर्थकला
| मान्वर्थः
चतुर्विंश- नग्गेहिं सामण्णं, विसेसो पूतं रमंति पुव्वं राया जिणियाइओ गम्भ आभूते माता जिणति सदावित्ति तेण अक्खसु अजितत्ति | तिस्तव
| अजितो जातो २ संभवे सामण्णं चोत्तीसबुद्धातिसेसा सव्वेसुवि संभवंति अतिसया गुणा य, विसेसो अब्भधिया सासाणं सइ
जातत्ति ३ अभिणंदणे अभिमुहा अभिमुख्ये 'टुनदि समृद्धौ'अहवा सव्वेवि देवेहिं आणदिया,विसेसेणं भगवतो माया गब्भगए४ ॥१०॥
सर्वेषामेव शोभना मतिरस्य सुमतिः, विसेसो गब्भगते भट्टारए माताए दोण्हं सवत्तीणं छम्मासितो ववहारो छिण्णो-एत्थं असोगवरपादवे एस मम पुत्तो महामती छिदिहिति, ताए जावत्ति भणिताओ, इतरी भणिति- एवं होतु, पुत्तमाता णेच्छतित्ति णातूणं छिण्णो एतस्स गब्भगतस्स गुणेणंति सुमती जातो ५ सव्वे पउमगब्भसुकुमाला, विसेसओ पउमगब्भगोगे, पउमसयणीयदोहलोत्ति ६ सव्वेसिं सोभणा पासा तित्थकरमातूणं च, विसेसो माताए गुग्विणीए सोभणा पासा जातत्ति, पढम विकुक्षिया आसी७ सामण्णं सव्वे चंद इव सोमलेसा, विसेसो चंदपियणमि दोहलो चंदाभो यत्ति ८ सामण्णं सव्वे सव्वविधीसु णाणाइयासु कुसला, विसेसो माताए अतीव कोसल्लं जातं गभगते ९ सामण्णं सीतला अरिस्स मित्तस्स वा, विसेसोवि पुणो दाहो जातो ओसहेहिं न | पउणति, देवीए परामटे पउणो १० सामण्णं सव्वे सेया लोके, अहवा तेण निर्वर्तितसरीरा, विसेसो तस्स रण्णो परंपरागता सेज्जा देवताए परिग्गहिता अच्चिज्जति अच्छति, न कस्सति ढोकं देति, देवीए गब्भगते दोहलो, तं सेज्जं विलग्गा, देवता रडितूण पलाता, तेण सेजंसो ११ वसू-देवा वासवो इंदो तेण सब्वेवि अभिगच्छितपुव्वा, विसेसेण इमोत्ति, अहवा वसूणि-रयणाणि वासवोवेसमणो सो वा अभिगच्छति १२ सामण्णं सव्वे विमलमती, विसेसो माताए सरीरं अतीवविमलं जातं बुद्धी तत्ति १३ सामण्णं सव्वेहिं कम्मं जितं, विसेसो माताए सुविणए अणंतं महंत रतणचितं दामं दिटुं अंतो से नत्थि तेण अणंतई, वितिय से नाम १४ सर्वेपि
AASHISSASSASS
FASEASEARSARAN
॥१०॥