SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिस्तव चूर्णी | तेण वुच्चंति ॥११-३५॥१०८७॥ जहा नमोकारनिज्जुत्तीए । इदाणिं कित्तयिस्सामित्ति, कित्तमि कित्तणिज्जे | लोक *॥११-३६॥१०८८॥ कस्स ?- सदेवासुरमणुयस्स लोगस्स, किमिति ?- दसणणाणचरित्ते तवो विणओ य जेण दंसितो, अतस्ते शब्दार्थः | पूज्या इत्यर्थः । ते कइ , उच्यन्ते-चउव्वीसं,अपिशब्दो सव्वेसिं एतद्गुणवत्वं ख्यापयति । इयाणि केवलित्ति,कम्हा ते केवली, तीर्थकमातत्थ गाथा-कसिणं केवलकप्पं०॥११-३८॥१०९०।।। मान्वये इयाणिं चालणा,आह-लोग उज्जोतेंति अलोगं न उज्जोति?,उच्यते-(लोए)उज्जोतो,जीवाः संसारांधकारे मग्गा तेषां मोक्षोपदेशनं उज्जोतो, अलोगे णत्थि जीवा नो वा अजीवा तत्र किमुज्जोएंतु ?, अहवा लोक उज्जोतकरा इति पठितव्वं, एवं पाठो-14 ऽस्तु, लोक उद्योतकरा इति ब्रुवद्भिः असर्वज्ञं ख्यापितं, येन लोकस्य अन्तो दृष्टः परितत्वात, अलोकाकाशं न दृष्टमित्यर्थापत्तितः। | आचार्य आह- लोकस्त्वया न ज्ञायते, लोको नाम पंचास्तिकायात्मकः, एतावंति च ज्ञेयानि, योऽसावाकाशास्तिकायः स संपूर्णो:लोके, लोके तु तस्य देशः प्रदेशाच, तेन सूक्तं पंचास्तिकाया लोकः,तेन शोभनः पाठः लोकोद्योतकरा इति, एवं सव्वविसेसणाणं साफल्लं उपयुज्ज विभासितव्वं, के त जे कित्तणिज्जा केवलनाणी वत्ति ते भाणितव्वा, ते इमे उसभादीया वद्धमाणपज्जवसाणा.। Bाइदाणि तेसिं संतगुणकित्तणा कातव्वा, सा य संतगुणकित्तणा सामण्णलक्खणसिद्धा य विशेसलक्खणसिद्धा य, सा महंतीए भत्तीए भण्णति, सामान्य लक्खणं- वृष उद्बहने, उन्बूढं तेन भगवता जगत्संसारमग्गं तेन ऋषभ इति, सर्व एव भगवंता जगदु- ॥९ ॥ द्वहन्ति अतुलं नाणदंसणचरित्तं वा एते सामण्णं वा, विसेसो ऊरुसु दोसुवि भगवतो उसभा ओपरामुहा तेण निव्वत्तबारसाहस्स नाम कतं उसभोत्ति, किंच- पढम उसभो महासुविणे दिट्ठो, सेसाणं मातीहिं पढमं गतो १ अजितोत्ति अजितो परीसहोवस AMROSE%
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy