________________
कायोत्सर्गा है तियारे पंचरातिदियाति छम्मासावसाणमणेकधा, छेदो अवराधो पंचएण सासणविरुद्धादिसमायारेण वा तवरिहमतिकंतस्स है
कायध्ययन पंचराईदियादिपध्वजाविच्छेदणं, मूलं पगाढतरावराहस्स मूलतो परियातो छिज्जति, अणवट्ठो मूलच्छेदाणंतरं केणति कालविहिणा निक्षेपाः ॥२४७॥
पुणो दिक्खिज्जति, पारंचितो खेत्तातो देसातो वा णिच्छुब्भति, छेदमूलअणवट्ठपारांचिताणि देसकालपुरिससामत्थादीणि पड्डुचला दीजंतिचि, एवं एसा अवरा वणस्स सोधी कीरति । एत्थं काउस्सग्गारिहण अहिगारो, सेसाणि सट्ठाणे भणिहिन्ति, णामणिप्फण्णे पुण णिक्खेवे काउस्सग्गोत्ति, तत्थ दारगाथा
निक्खेवेगह ॥ १५२३ ॥ काउस्सग्गस्स निक्खेवो विभासितव्यो,एवं योजं, तत्थ काउस्सग्गो कायस्स उस्सग्गे य दो पदाणि, तत्थ कायस्स निक्खेवे इमा गाथा-णामंठवणसरीरे ॥१९.२४ ॥१५३७॥ कायस्स निक्खवो दुवालसविहो, णामसावणाओ गताओ, सीर्यत इति सरीरं सरीरं चेव कायो सरीरकाओ सो ओरालियादि पंचविहो, गतिकायो निरयगतिमादिसु पत्तेय लापत्तेयं जो कायो, अहवा गतिसमावण्णस्स जो काओ सो गतिकाओ, गतीए कायो गतिकायोति, तथा चापांतरालगतावपि तेया
कंमगाणि अत्थि चेव, निकायकायो छज्जीवनिकायो, अस्थिकायो धमत्थिकायादि, दवियकायो कायपाओग्गदव्वा, जथा परमाणुमादी दुपदेसियादीणं, पत्तेयं पत्तेयं जस्स जस्स जे अणुरूवा मातुगादयो दिविवादे छायालीसं मातुगापदाणि बंभिलिवीए वा अक्खराणि अण्णस्थवि जत्थ एगपदे बहू अत्था समोयरंति सो मातुगाकायो, संगहकायो जथा परमाणुमादि सुवण्णादिपरिणामा | 4 ॥२४॥ पिडिता बहवे, भारकायो कावोडी, उक्तं च-दुद्धकायो०, तत्थ कारक-एको कायो दुहाजातो०॥ १५४१॥ एत्थ अक्खाणकं| जथा पडिक्कमणे परिहरणाए, भावकायो उदयियादीया वा भावा दुगमादी जत्थ विज्जति जीवे अजीवे वा सो भावकायो,
TERIERASHREEO
S REKA5 %