________________
प्रतिक्रमणा ध्ययने
॥ ५६ ॥
फलादीणि तेहिं किच्चं करेधत्ति, गतो राया, अणेहिं परिहरितं ते जीविता, जे ण करेंति ते विणट्ठा, तहेब उवणयो -रायत्थाणीया तित्थगरा, विसपाणीयत्थाणीयाणि असंजमट्ठाणाणि, मणूसत्थाणीया साधुणो, एवं भावेवि जो परिहरति आधाकम्मादीणि सो नित्थरति संसाराउति ॥
नियतीव छव्विहा तहेव, तत्थ एगा कंणा उदाहरणं- एगंमि नगरे कोलिओ, तस्स सालाए धुत्ता विणंति, तस्स धूया य, तत्थ एगो कोलियो मधुरेण सरेण गायति, सा तेणं अक्खित्ता, घडितो संजोगो, भणति - नासामो, सा भणति मम वयंसिता ताए विणा न वच्चामि सो भणति -सावि याणिज्जउ, तीए साऽऽकखाता, पडिस्सुतं, पधाविताणं महल्लो पच्चूसो, तत्थ अतिप्पउत्ति अच्छंति, तत्थ केणइ उग्गीत-जदि फुल्ला कणियारडा० ।। १२५५|| ताए अत्थो अणुगुणितो, एस चूतो वसंतेण उवालद्धो-जदि कूणियारा फुल्लिता तव न जुत्तं पुष्फितुं, किन्नु तुमे अधिमासघोसणा ण सुता ?, रुक्खाणं अंतस्थाः कणियारा, एवं यदि एसा कोलिगिणी एवं करेति तो किं मएवि कातव्वंतिः, एसा छिण्णा दव्वभिण्णा, ण से अवसद्दो, न वा किंचि तत्थवि एसा कोलिगिणी, ममासत्तमस्स छायाघातो नगरे य उड्डाहो एवमादि वियालिऊणं रतनकरंडओ वीसरिउत्ति एतेण छलेण नियत्ता, भावेणं उवणयोकण्णत्थाणीया साधू धुत्तत्थाणीया विसया गायणत्थाणियो उ आयरिओ गीतिगत्थाणीया पडिचोदणा, एवं भावि नियत्तितव्वं । बितियं उदाहरणं दव्वभावनियत्तणे एगंमि गच्छे एगो तरुणो गहणधारणासमत्थोत्ति तं आयरिया वट्टावेंति, अण्णदा सो असुभकंमोदयेण पडिगच्छामित्ति पधावितो, निग्गच्छंतो य गीतशब्दं सुणेति, तेण मंगलानमित्तं उवयोगो दिण्णो, तत्थ य तरुणा सूरजणा इममभिणयं गातंति
निवृत्तौ कन्योदाहरणं
॥ ५६ ॥