________________
प्रतिक्रमणा५
गता पंचवि, एते एसणाए ॥ आदाणभंडमत्तनिवेवणासमितीए- आदाणं- गहणं निक्खेवो-ठवणा. न पडिलेहेति न पम- समितयः ध्ययने
ज्जति चतुभंगो, तत्थ चउत्थे चत्तारि गमगा,दुप्पडिलेहितं दुप्पमज्जितं च चतुभंगो, आदिल्ला अप्पसत्था, अंतिल्लो अ पसत्यो,
तत्थोदाहरण-आयरिएहिं साधू भणिता- गाम पबच्चामो, उग्गाहितं, केणति कारणेण ठिता, एगो एत्ताहे पडिलीहताणित्ति ठवेतु-15 ॥९५॥ मारद्धो, साधूहिं चोदितो भणति- किं स्थ सप्पो होज्जा जो एति, देवताए तहेव कत, आउट्टो मिच्छादुक्कडंति, एस जहण्णओ
समितो । अण्णो तेणेव विधिणा पडिलेहित्ता ठवेति, सो उक्कोससमितो । अहवा दिदिवाइंग, सेट्ठिसुतो पब्बइतो, सेहो, पंचण्हं संजतसताणं जो जो एति तस्स तस्स दंडगं गहाय ठवेति, एवं तस्स ठितगस्स अच्छंतस्स अण्णो एति अण्णा जाति, सो भगवंद
अतुरियमचवलं उवरि हेट्ठा य पमज्जित्ता ठवेति, एवं बहुएणवि कालेण न परितमति । उच्चारपासवणखेलासिंघाणगपारिपाहावणियासमितीए- एत्थवि सत्तभंगा, तत्थ उदाहरणं-धम्मरुई पारिद्रावणियासमितो समाहिपरिट्ठावणे अभिग्गहणं, सका| सणचलणं, मिच्छद्दिहिआगमणं,किंचिल्लियाविउव्वणं, काइया संजता, वाहाडिओ य, मत्तओ निग्गतो पेच्छति, ताहे सरंतो साहू
य किलामिज्जातत्ति पपीतो, देवेण वारितो, वंदित्ता गतो। बितियं दिट्टिवाएगं-- एगो चेल्लओ, तेण थंडिलं न पडिलेहितं, है वेयाले सो रतिं काइयाडो जातो, न पेहितंति न वोसिरति, देवताए उज्जोतो कतो, अणुकंपाए, दिट्ठा भूमित्ति वोसिरिय । एस४
समितो,वितिओ असमितो, चउब्धीसं उच्चारपासवणभूमीसु तिणि कालभूमीओ न पाडलेहेति, भणति- किमत्थ उट्टो उवविसेज्जी, का देवता उट्टरुवेण तत्थ ठिता, काइयटुं पढमाए गतो, दिट्ठो उट्टो बितियाए गतो, तत्थवि एवं, ततियाए, ताहे तेण उट्ठवितो,
तत्थ देवताए पडिचोदितो-कीस सत्तवीस न पडिलहिसि ?, संम पडिवण्णो, एस पारिट्ठावणियासमितित्ति । किं एत्तियं चेव
CACACCOR
14
॥२५॥