________________
प्रतिक्रमणा मातो णवि पेच्छह नवि सुणेह ?, साधू भणति- बहं सुणेति कपणेहिं० सिलोगो, एवमादि । एसणासमितीए-नंदिसेणो अण-1 सामतयः ध्ययन
गारो, मगहाजणवए सालिग्गामो, तत्थेगो गाहावती, तस्स पुत्तो नंदिसेणो, तस्स गम्भत्थस्स पिता मतो, माता छम्मासियस्स, I ॥९४ ॥
| मातुसिताए संवड्डितो, अणदा णदिवद्धणो अणगारो साधुसंपरिवुडो विहरमाणो तं गाममागओ, उज्जाणे ठितो, साधू भिक्खस्स | गता, नंदिसेणो भणति- के तुम्भे ? करिसो वा तुभ धम्मो ?, साधूहि भणितो-आयरिया जाणंति, उज्जाणे, तत्थ गंतुं पुच्छाहि, लागतो, पुच्छितो, पब्बइतो, छट्टक्खमओ जातो, अभिग्गहं गण्हति-वेयावच्चं मए कायव्वंति, सको गुणग्गहणं करेति- अदीणमणसो
वेयावच्चे अब्भुट्टितो, जो जं दव्वं इच्छति साहू तं तस्स सो देति, एगो देवो मिच्छद्दिट्ठी असद्दहतो आगतो, साधुरूवं विउव्वित्ता ४ उभडओ पडिस्सयं आगतो, नंदिसेणस्स छट्ठस्स पारणगे पढमे कवले उक्खित्ते देवसमणो भुत्तं पत्तो भणति- वितिओ तिसाए
पडितो अतरंतो ठितो बाहिं, जइ कोइ सद्दहति वेयावच्चं तुरितं घेत्तूण पाणगं जातु, नंदिसेणो अपारितो चेव पाणगस्स गाम अतिगतो, भिक्खन्तो हिंडतो देवाणुभावेणं न लभति, चिरस्स लद्धं, गहाय गतो, साईन पेच्छति, वाहरति, चिरेण वाया | | दिण्णा, देवेण अतिसारजुत्तो साहू विउवितो, भणति य णं-धि मुंड एच्चिरस्स आगतो, वेयावच्चेवि कवडबुद्धी, भणति-मिच्छादुक्कडंति, पाणगं चिरेण ल«ति, भणति-किह ते गाम नेमि ?, कि अंसेण पिट्ठीएत्ति?, भणति-अंसेणं, असे कातुं पविट्ठो, असुभकलमलं मुयति, गुरुगं च अप्पगं करेति, भणति य-मा तूर खलखलाविज्जामि, पुणो तुराहित्ति, एवं बहुसो विक्खोभेडं जाणेहम | तरति खामंतु ताहे सो तुट्ठो, संमत्तं पडिवण्णो, वंदित्ता पडिगतो । एस एसणासमितो। अहवा इमं दिहिवातियं, पंच संजताला ॥९४॥ महल्लाओ अद्धाणाओ तण्हाछुहाकिलंता निग्गता, वेयालि गाम अतिगता पाणगं मग्गंति, अणेसणं लोगो करेति, न लद्धं, काल-10
15ॐॐॐॐ%%%
AIRCRECRACKS