SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ %954-%A4 प्रतिक्रमणा । पडिकमामि पहिं कामगुणेहिं सद्देणं । म । सूत्रं ॥ एत्थ रत्तो दुट्ठो वा मूढो वा जाब दुकडति । कामगुणा ध्ययन महापडिकमामि पंचहिं महव्यतेहिं पाणातिपाताओ वेरमण ॥ मृ । मूत्रं ॥ तत्थ पाणातिपातो नाम पाणाणं साधुमेरा-12 तानि च १.३॥ तिकमेण पातो । मुसावातो नाम असच्चवयणं, साधूणमधितं तमसच्चं, सत्ताहियं असच्चंति वयणाओ, किंच अहितं?, जं साधुमे रातिक्कमणति । अदिनादाणं नाम जं साधूण अणणुणातं। मेथुणं नाम अभचर, बभं तच्च जेसि अस्थि ते बंभा, तेहिं इत्थिमादिविसय अणायरितं अबभचरितं । परिग्गहो नाम साधुमेरातिक्कमेण गहो। एसिं विरमण विवेगो, साधुमेरातिक्कमणे प पडिसेवणाए विराधणा, सो य देसे सब्बे य, तत्थ पुण पच्छित्सविधाणं, साधुमेराए पडिसेतो आराहगो जतो एवं विभासा। Pएत्थ पंचसुवि उदइयभावेसु वट्टमाणेण पडिसिद्धकरणादिणा जाव मिच्छामिदुक्कडंति। एत्थ केइ अण्णंपि पढंति- पडिकमामि पंचहिं आसवदारेहिं-मिच्छत्तअविरतिपमादकसायजोगेहि, पंचहिं-अणासवदारहिं संमत्तविरतिअपमाअकसायित्तअजोगित्तेहि,पंचहिं निज्जरहाणेहिं नाणदंसणचरित्ततवसंजमेहिति। पडिकमामि पंचहिं समीतीहिं ईरियासमितीए । नृ । सूत्रं । पयत्तवओ पवित्ती समिती, ईरियासमिती गच्छंतस्स । तत्थोदाहरणं ___एगो साहू ईरियासमिईए जुत्तो,सक्कस्स आसणं चलित,वंदति, मिच्छदिट्ठी देवो आगतो, मच्छियप्पमाणाओ मंडुकियाओ8 I विउव्वति पिट्टओ हथिभयंगतिं न भिंदति,हत्थिणा उक्खिनितुं पाडितो,न सरीरं पेहति, सत्ता मारिज्जिहित्ति जीवदयापरिणतो,॥९३॥ अहवा अरहण्णो समितो,असमिओ देवताए पादो छिण्णो,अण्णाए संधितो । भासासमितीए-एगो साहू णगररोहगे भिक्खस्स निग्गतो, कडगे हिंडतो पुच्छितो- केवइया आसा हत्थी एवमादि, भणति-न सुष्टु जाणामो सज्झायजोगवक्खित्ता, किह हिंडता AA S .
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy