SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ क्रियाविचार: प्रतिक्रमणा असिमादि ११ आणमणिया दुविधा- जीव० अजीव, जीवआणमणिया जीवं आज्ञापयति परेण, एवं अजीबपि १२ वेयारणी ध्ययने जीव० अजीव०, जीववेयारणिया जीवं विदारयति अजीवं विदारेंति, फेडेतीत्यर्थः १३ अणाभोगवत्तिया अणाभोगआतियणया ॥९२॥ Iय अणाभोगनिक्खेवणया य, अणाभोगो अण्णाणं, आदियणं वा गहणं निक्खेवणं ठवणं १४ अणवखवत्तिया दुविधा-इहलोगे। परलोगे य, इहलोगे अणवकंखवत्तिया लोगविरुद्धाणि चोरिक्कादीणि करेति, जेण वहबंधादीणि इहेब पावति, परलोगअणवकंख& वत्तिया हिंसादिकंमाणि करेमाणो परलोगं नावकंखति १५ पयोगकिरिया- मण० वय० काय०,तत्थ मणे पयोगकिरिया अट्टरो | इज्झाणादी इंदियप्रसृतो अणियमितमण इति, वइपयोग० सावज्जभासणं, कायपयोग० पमत्तस्स गमणागमणादि १६ समुदाण४ किरिया देसोवघात सव्वोवघात,०, तत्थ देसोवघातसमुदाणकिरिया कोइ कस्सइ इंदियदेसोवघातं करेति, सव्वोवघातसमुदाणहै। किरिया सधपगारेण इंदियं विणासति १७ पेज्जवत्तिया दुविधा- मायनिस्सिता लोभनिस्सिता, पेज्ज नाम राग इत्यर्थः, अहवा मतं वयणं उदाहरति करेति वा जेण परस्स रागो भवति १८ दोसवत्तिया दुविधा- कोहणिस्सिया माणणिस्सिया य, तं वा वयणं भणति करेति वा जेण परस्स दोसो उप्पज्जति १९ इरियावहिया सा अप्पमत्तसंजतस्स वीतरागछउमथकेवालस्स वा, आउत्तं गच्छमाणस्स वा आउत्तं चिट्ठमाणस्स वा आउत्तं निसीदमाणस्स वा आउत्तं तुयट्टमाणस्स वा आउत्तं भुंजमाणस्स वा आ०भासमाणस्स वा आउत्तं वत्थं पडिग्गहं कंबलं पादपुंछणं गण्हमाणस्स निक्खेवमाणस्स वा जाव चक्खुपम्हानवातमवि अत्थि वेमाता मुहुमा किरिया इरियावहिया कज्जति, सा पढमसमये बद्धपुट्टया वितियसमये वेदिता ततियसमये निज्जिण्णा, सा बद्धा पुट्ठा उदिता वेदिता निज्जिण्णा, सेअकाले अकंमं वावि भवति २० । एताओ पणवीस किरियाओ। २ ॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy