________________
प्रतिक्रमणा ध्ययने
भिक्षुप्रतिमा
॥१२५॥
आहारियं रिहत्तए, मासियं णं भिव्णो से कप्पति अर्णतरहिताए पुढवीए निद्दाइत्तए वा पयलाइत्तए वा, केवली व्या आयाणमेतं, से तत्थ निद्दायमाणो वा पयलायमाणो वा हत्थेहिं भूमि परामुसिज्जा आहा०विवित्तमद्धाणं जदि पव्वइत्तए, मासियं णं भिक्खू नो कप्पति ससरक्खेण कारणं गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसेत्तए वा.अह पुणो एवं जाणेज्जा से सरक्खे सेअत्ताए वा मलत्ताए वा पंकत्ताए वा विद्वत्थे एवं से कप्पति गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा०,मासियं० नो कप्पति सीतोदविगडेण वा० हत्थाणि वा पादाणि वा दंताणि वा अच्छीणि वा मुहं वा उच्छोलेत्तए वा पधोएत्तए वा, णण्णत्थ लेवालेवेण वा भत्तमासेण वा, मासियं० नो कप्पति आसस्स वा हथिस्स वा गोणस्स वा महिसस्स वा सीहस्स वा वग्घस्स वा वगस्स वा दीवियस्स वा अच्छस्स वा तरच्छस्स वा सुणगस्स वा कोलसुणगस्स वा दुट्ठस्स आवयमाणस्स पदमवि गच्छित्तए, अदुदृस्स आवायमाणस्स कप्पति जुगमेत्तं पच्चोसक्कित्तए, मासियं० णो कप्पति छातातो सीतंति उण्हं एत्तए, उण्हातो वा उण्हति छायं एत्तए, जं जत्थ जदा सिता तं तत्थ तदाधियासए, एवं खलु एसा मासिया भिक्खुपडिमा अहासुतं अहाकप्पं अहामग्गं अथातच्चं समं कारणं फासिया पालिया सोभिया तीरिया आराहिता आणाए अणुपालिया यावि भवति १॥ दोमासियं णं भिक्खुपडिमं निच्चं वोसट्टकाए तं चेव जाव दो दत्तीओ २॥ तेमासियं० तिण्णि दत्तिओ ३ ॥ चातुम्मासियं० चत्तारि दत्तीओ ४॥ |पंचमासियं० पंच दत्तीओ ५॥ छम्मासयं० छ दत्तीओ ६॥ सत्तमासियं० सत्त दत्तीओ ७॥ जति मासा तति दत्तीओ॥ पढमसत्तरातिंदियं णं भिक्खुपडिमं पडिवण्णस्स अणगारस्स निच्चं वोसटे काए जाव अहियासेज्ज, कप्पात से चउत्थंचउत्थेणं अणिक्खित्तेणं तवोकंमेणं पारणए आयंबिलपरिग्गहिते चरिमे दिवसे चउत्थेणं भत्तेणं अपाणएणं बहिया गामस्स वा जाव राय
॥१२५॥
%