________________
प्रतिक्रमणा ध्ययने ॥१२६॥
हाणीए वा अण्णतराई चेहयाई पुरतो काउं अण्णतरे अचित्ते पोग्गले निज्झायमाणस्स उत्ताणगस्स वा पासियल्लिस्स वा सिज्जितस्स वा ठाणं ठातित्तर, तत्थ दिव्वा मणूसा तेरिक्खा वा उवसग्गा पयालेज्ज वा पाडेज्ज वा णो से कप्पति पयलित्तए वा पवडित्तए वा, तत्थ उच्चारपासवणं उब्बाहिज्ज णो से कप्पति उच्चारं पासवणं च गिव्हित्तए वा परिहित्तए वा, कप्यति से पुब्वपडिलेहितंसि थंडिल्लास उच्चारपासवणं परिद्ववेत्तए, आहाविहमेव ठाणं ठाइए, एवं खलु एसा पढमा सतराईदिया। एवं बीया ततियावि, णवरं गोदोहियाए वा वीरासणियस्स अंबखुज्जगस्स वा ठाणं ठाइत्तए, सेसं तं चैव जाव अणुपालिया यावि भवति । एवं अहोरातिंदिया, णवरं छणं भत्तेणं अपाणएणं बहिया गामस्स वा जाव रायहाणीए वा ईसि दोवि पादे साहद्दु वग्वारितपाणिस्स ठाणं ठात्तए, सेसं तं चैव जाव अणुपालिता यावि भवति, एगरातियं भिक्खुपडिमं पडिवण्णस्स अणगारस्स निच्च वोसकट्टाएणं जाव अहियासेति, कप्पति से अमेणं भत्तेणं अपाणएणं बाहिया गामस्स वा जाव रायहाणीए वा ईसी पन्भारगतेण एवं खलु मूलगताए दिट्ठीए अणिमिसनयणे अहापणिहितेहि गत्तेहिं सव्विदिएहिं गुत्तेहिं दोवि पाए साहद्दु बग्घारितपाणिस्स ठाणं ठाइत्तए, नवरं उड़यस्स वा लगंडसाइयस्स वा डंडातियस्स वा ठाणं ठात्तए, तत्थ से दिव्यमाणुसतिरिक्खजोणिया जाव आधाविधिमेव ठाणं ठाइत्तए, एगराइयंणं भिक्खुपडिमं संमं अणणुपालेमाणस्स अणगारस्स इमे तओ ठाणा अहिताए असुभाय अखमाए अणिस्सेसाए अणाणुगामियत्ताए भवंति, तंजहा- उम्मायं वा लभेज्जा दीहकालियं वा रोगायकं पाउणेज्जा केवलिपण्णत्ताओ धम्माओ वा मंसिज्जा, एगराइयं णं भिक्खुपडिमं सम्मं अणुपालेमाणस्स अणगारस्स इमे तओ ठाणाओ हितार जाव आणुगामित्चाए भवति, तंजथा - ओधिण्णाणे वा से समुप्पज्जेज्जा, मणपज्जवणाणे वा से समुप्पज्जेज्जा, केवलवाणे या से
भिक्षुप्रतिमाः
॥१२६॥