SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ - 4 यिक प्रतिक्रमणा पंसुवरिसं मंसवरिसं रुधिरवरिसं केसत्ति वालवरिसं, आदिकरणा सिलावरिसं रउग्धातपडणं च, एतेसिं इमो परिहारो-मंसरुधिरे औत्पाताध्ययने अहोर सज्झाओ न कीरति, अवसेसा पंसुमादीया जच्चिरं कालं पडंति तेत्तियं कालं सुत्तं नंदिमादीयं न पढंति, पंसुरओग्घाताण स्वाध्याइमं वक्खाणं-पंसू अचि० गाहा ॥ १४२९ ।। धूमागारो आपांडरो रओ, अचित्तो य पंसू भण्णति, महास्कंधावारगमनसमुद्भुत ॥२२॥ 18 इव वित्रसापरिणामतो समंता रेणुपतना रउग्घातो भण्णति, अहवा एस रओ, रओवग्धाओ पुण पंसुरिया भणति, एतसु वातसहितेसु । निव्वातेसु वा सुत्तपोरिसिं न करेंति । किं चान्यत्-साभावि०॥१४३०॥ एतेसु पंसुरउग्घाता साभाविगा हवेज्ज असाभाविगा वा, तत्थ असाभाविगा जे निग्घातभूमिकंपचंदोवरागादिदिव्वसहिता, एरिसेसु असाभाविकेसु कते उस्सग्गे ण करेंति सज्झायं, सुगिम्हएत्त जदि पुण चेत्तसुद्धिपक्खदसमीए अवरण्हे जोगं निक्खिवंति, दसमीओ परेण जाव पुण्णिमा एत्थंतरे तिण्णि दिणा उवराउवरिं अचित्तरउग्धातावणं काउस्सग्गं करेंत तेरसिमादिसु वा तिसु दिणेसु तो सम्भाविके पडतेवि संवच्छरं सज्झायं | काति,. अह .. तुस्सग्गं न करेंति तो साभाविकेवि पडते सज्झायं न करेंति । उप्पातंति गतं । इदाणिं सादिग्वित्ति, सह देवेण सादेवं, दिव्वकृतमित्यर्थः । गंधव्व० ।। १६ । ३१ ।। गंधवनगरविउव्वणं दिसाडाहकारणं विज्जुभवणं उक्कापडणं गज्जितकरणं जूवगो वक्खमाणो जक्खालित्तं जक्खुद्दित्तं आगासे भवति, एत्थ गंधवनगरं ॥२२०॥ जक्खुद्दित्तं च एते नियमा दिव्वकता, सेसा भयणिज्जा, जतो फुडं न नजंति तेण तेसिं परिहारो, एते गंधवादिया सब्वे एक्कं पोरिसिं उवहणंति, गज्जितं दो पोरिसीओ उवहणति । दिसिदा०॥ १४३२ ॥ अन्यतमादसि महानगरं प्रदीप्तमिवोद्योतः, | किंतु उपरि प्रकाशमधस्तादंधकारः ईदृग् छिन्नमूलो दिग्दाहः, उक्कालखणं सदेहवण्णरेहं करेंति जा पडति सा उक्का, 545454550% देता
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy