________________
प्रतिक्रमणा ध्ययने
॥२२१॥
रेहविरहिता वा उज्जोतं करेति जा पडति सावि उक्का, जूबगोत्ति संझप्पभा चंदप्पभा य जेण जुगवं भवंति तेण जूनगो, साय संझप्पभा चंदप्पभावरिता फिडंति न नज्जति, सुक्कपक्खपाडिवगादिसु तिसु दिणेसु, संझच्छेदे य अणज्जमाणे कालवेलं. नणंति अतो तिष्णि दिणे पादोसियं कालं न गेण्हंति, तेसु तिसु दिणेसु पादोसियं सुत्तपोरिसिं न करेंति । केसिं च० ॥ १४३३ ॥ जगस्स सुभासुभमत्थनिमित्तुप्पाओ अवितच्चो आदिच्चकिरणविकारजणिओ आदिच्चेसु वत्थमिय आयंबो किण्हसामो बा सगडुद्धिसंठितो डंडो अमोहत्ति, एस जूनगो, सेसं कंठ्यं । किं चान्यत्- चंदि० ।। १४३४ ॥ चंदसूरुवरागो गहणं भंणति एयं वक्खमाणं, साधे निरभ्रे वा व्यंतरकृतो महागर्जितध्वनिर्निघतिः, तस्यैव विकारो गुंजमानो महाध्वनिगुंजितं, सामण्णतो तेसु चतुसुवि अहोरत्तं सज्झाओ न कीरति, निग्घातगुंजितेसु विसेसो- वितियदिणे जाव सा वेलति णो अहोरत्तच्छेदेण छिज्जति, जथा असु असज्झातिए, संझाचतुत्ति- अणुदिते सुरिए मज्झरहे अत्थमणे अद्धरते य, एतासु चतुसु सज्झायं न करेंति पुव्वुतं, पाडिवएत्ति चउन्हं महामहाणं चतुसु पाडिवएस सज्झायं न करेंति, एवं अण्णपि जति महं जाणेज्जा जहिन्ति गामनगरादिसु तंपि तत्थ वज्जेज्जा, सो गिम्हगो पुण सव्वत्थ नियमा भवति, एत्थष्णा गाढजोगा नियता निक्खिवंति, आगाढं न निक्खिवंति, पति, के य पुणो वेते महामहाः, उच्चति- आसाढी० ।। १४३५ ।। आसाठी- आसाढपुण्णिमा इह, लाडाण पुण सावण्णपुष्णिमाए भवति, इंदमहो आसोयपुण्णिमाए भवति, कत्तियत्ति कत्तियपुण्णिमा चैव सुगेम्हओ चेतपुणिमा, एते अंतदिवसा गहिता, आदितो पुण्णिमा, जत्थ जत्थ विसए जतो दिवसातो महामहा पवत्तंति ततो दिवसातो आरम्भ जाव अंतदिवसो ताव सज्झाओ न कातव्बो, एतेसिं चेत्र पुण्णिमाणं अनंतरं जे बहुलपाडिबगा ते चतुरोवि वज्जेतव्यत्ति । तत्थ को दोसो ? - अण्णतरय० ॥ १४३८||
सादिव्या
स्वाध्या
यिकं
॥२२९॥