SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥ १९०॥ अप्पसारिकं अच्छाविता, विआविता रतिं, साधुणीणं मा उड्डाहो होहितित्ति, ताहे सा अंतउरं अतीती, नाममुद्दा आभरणाणि य उक्खणित्ता रण्णो अंगणए ठवेत्ता पच्छण्णे अच्छति, अजितसेणेणं आगासतले गतेणं पभा मणीणं दिट्ठा, गहितो यऽणेणं, अग्गमहिसीए दिण्णो, सो य अपुत्तो । सा संजतीहिं पुच्छिता भणति उदाणकं जातंति, विकिंचितं, खइयं होहीतात्ति, ताहे सा अंतपुरं अतीति णीती य, अंतेपुरिकाहिं समं मित्तया जाया, तस्स मणिप्पभोत्ति नामं कतं, सो राया मतो, मणिप्पभो राया जातो, सो य तीए संजतीए धारिणीए गेहं वहति । सोय अवंतिवद्धो पच्छातावेण भातावि मारितो सावि देवी न जायत्ति भातुणेहेण य अवंतिसेणस्स रज्जं दातूण पञ्चहतो । सो य मणिप्प कप्पाकं मग्गति, सो य ण देति, ताहे सव्ववलेणं कोसंबी पधावितो । ते य दोवि अणकारा परिकंमे समचे एको चिंतेति जथा विणयवतीए इड्डी तथा ममवि होतुति नगरे भत्तं पच्चक्खाति, बितिओ धम्मजसो विभूसं नेच्छंतो कोसंबीए उज्जेणीए अंतरा वत्थकातीरे पव्वतकंदराए एकत्थ भत्तं पच्चक्खाति । ताहे तेणं अवंतिणेणं कोसंबी रोहिता, तत्थ जणो य अप्पर अद्दण्णो न कोति धम्मघोसस्स अल्लियति, सो य पत्थितमत्थमलभमाणो कालगतो, बारेहिं निप्फेडो न लब्भतित्ति पागारस्स उवरिएण एडितो, सा पव्वइतिका चिंतति- मा जणक्खयो होतुत्ति रहस्सं भिंदामि, अंतेपुरं अतिगता, मणिप्पभं उस्सारिता भणति किं भातुएण समं कलहेसि ९, सो भणति कहंति १, ताहे सव्वं परिवाडीए कहेति, जदि न पत्तियसि मातरं पुच्छाधि, पुच्छति, तीए गातं अवस्सं रहस्समेदो जाओति, कहितं जथावत्तं, रट्ठबद्धणसंतिगाणि य आभरणाणि य नाममुद्दा य दाइया, पत्तीता भणति जदि ओसरामि ता मम अजसो, भणति तंपि बोहेहि, एवं होतुति निग्गता, अवंतिसेणस्स णिवेदितं पव्यइका अज्ञातो प्रधानता ॥ १९०॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy