________________
प्रतिक्रमणा ध्ययने
॥१९१॥
दट्टुमिच्छति, अविनता, पादे दट्ठूण गाता अंगपडिचारिकाहिं, ताउ पादपडिताओ परुण्णाउ, कहितं तव मातत्ति, सोवि पादपडितो परुण्णो, तस्सवि सव्वं कहेति एस ते भाता, दोवि बाहिं मिलिता, अवरोप्परं अवदासेतूणं परुण्णा, कंचि कालं कोसंबीए) अच्छित्ता दोवि उज्जेण पधाविता, मातावि सह महरिकाहिं नीता जाव वच्छकातीर पत्ताणि, ताहे जे तंमि जणपदंमि साधुणो, ते बंदए ओतरंते विलग्गंते य दद्दूणं पुच्छंति, ताहे ताहिवि वंदितो, वितियदिवसे राया पधावितो, ताओ भांति-भत्तपच्चक्खातओ एत्थ ता अम्हे अच्छामो, ताहे ते दोवि रायाणो ठिता दिवे दिवे महिमं करेंति, कालगता, एवं ते गया रायाणा, एवं तस्स अणिच्छमणस्सवि जाता, इतरस्स इच्छमाणस्स न जाता पूजा ७ ॥
लोभविवेगताए जोगा संगहिता भवंति, अलोभता तेण कातव्वा, कह?, तत्थोदाहरणं - १७-१५।१७ ।। १३८५।१३८७ ।। साएतं नगरं पोंडरीओ राया कंडरीको जुवराया, जुगरण्णो भज्जा जसभद्दा, ताहे पुंडरीओ तं पत्थेति तहेव सो जुवराया मारितो, सावि सावत्थि, अहुणोववण्णगन्भा जाता, अजितसेणो आयरिओ, कित्तिमती महत्तरिका, सा तीए मूले पव्वता जथा धारिणी तथा | विभासितव्वा णवरि दारओ न छड्डितो, खुडगकुमारोत्ति से नामं कतं, पव्वइओ, सो जोव्वणत्थो जातो चिंतेति-पव्वज्जं न | तरामि कातुं, मातरमापृच्छति जामि, सा अणुसासति, तहवि न ठाति, ताहे भणति तो खाइ मम निमित्तं वारस वारसाणि करोहि पव्वज्जं, भणति करोमि, पच्छा आपुच्छति, महत्तरिकं आपुच्छाहित्ति, तीए बारस वरिसाणि, उवज्झायो बारस वरिसाणि, आयरिओ बारस वरिसाणि सव्वाणिवि अट्ठचत्तालीसं वरिसाणि, तहवि न ठाति, विसज्जितो, ताहे पच्छा माताए भणितो-मा जहिं वा तर्हि वा बच्चाहि, महल्लपिता तुज्झ पुंडरीको तहिं वच्चाहि, इमा ते पितुसंतिका नाममुद्दिका कंबलरवणं च मए णीणित,
अलोभता
| ॥१९१॥