SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा | एताणि गहिय वच्चाहित्ति गतो णगर, रण्णो जाणसालाए आवासितो कल्लं रायाणं पेच्छामित्ति, तहिं च रत्तीए नट्टिका नत्तेति, सोयातितिक्षायां ध्ययने य खुडओ अम्भितरपरिसाए पेच्छतित्ति,सा य नट्टिका सव्वं रत्तिं नच्चिऊणं पभातकाले निद्दाति, ताहे सा धोरिया चिंतेति-तोसिता सुरेन्द्रदत्तः ॥१९२॥ परिसा बहुगं च लद्धं, जदि एत्थ वियडति तो धरिसिता मोत्ति इमं गीतियं पगीता, सुटु गाइतं सुटु वाइत । एत्थंतरे 8| खुड्डएणं कंबलरतणं उच्छुढं, जसभद्दो जुवराया, तेण कुंडलं सतसहस्समुल्लं, सिरिकता सत्थवाही, तीएवि हारो, जयसंधो अमच्चो, तेणवि कडगो, कण्णवालो मेंठो, तेण अंकुसो, जो य किर तत्थ तूसति रूसति वा देति वा सो सव्वो लिखिज्जति, जदि जाणति सुटु, न जाणति तो डंडो तेसिन्ति,एवं सब्वेवि लिहिता, पभाए सद्दावितो पुच्छितो खुड्डओ-तुमे किं दिण्णं, सो जथा पिता मारितो तं सव्वं परिकहेति, न समत्थो जं संमं अणुपालतुं तो तुभं मूलं आगतो, रज्जं लभिमित्ति, सो भणति-देमि, खुडओ भणति-अलाहि उ, सुविणंतओ वट्टति, मारेज्जा, मा व पुवकतोवि संजमो णासिहिति । जुवराया भणति-मारेतु मग्गामि, थेरो राया रज्जन देतित्ति, सोवि दिज्जंतं णेच्छति । सत्थवाहभज्जा भणति-बारस वरिसाणि पउत्थस्स, पंथे वट्टति, तो अण्णं पवेसेमित्ति वीमंसा वट्टति । अमच्चो अण्णेहिं रायाणेहिं समं घडामि । हत्थिमेंठं पच्चतरायाणो भणति-एतं हत्थिं मारेहि आणेह | वत्ति । ते भणिता रण्णा तहा करहत्ति, णेच्छंति, खुड्डगकुमारस्स मग्गतो लग्गा पव्वइता । तेहिं सव्वेहिवि लोभो परिचत्तो ८॥ ॥१९२॥ तितिक्खा कातव्या । जहा सामाइके चक्कदिटुंते १७१८४१९ ॥१३८८-१३८९ ॥ इंदपुर इंददत्ते बावीस सुता सुरिंददत्ते य । पव्वइए निव्वतिसुता आगमण स रज्ज देज्जा य॥१॥ (महुराए जियसत्तू सयंवरो निव्वुइए उ। १-१८।१३८८ अग्गियओ पव्वतओ बहुलिय तहसागरो य योद्धब्बो। एक्कदिवसेण जातामहुराए सुरिंददत्तोय | CHECKASKARRAC%ARA HARSAॐॐॐ
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy