SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणः ध्ययने 11 60 11 सुहकारणेहिं पडिबंधो, तिसुवि उदाहरणं महुराए अज्जमंगू आयरिओ तिव्वगारवाभितो अपडिकतो कालं कर्तुं महुराए निवणजक्खो उववण्णो, ताहे जक्खायतणस्स अदूरेण साहुणो वोलेंताणं जक्खपडिमं अणुपविसितुं जीहं निल्लालेति, एवं अण्ण दावि कते साधूहिं पुच्छितो भणति अहं सो पावकम्मो अज्जमंगू जीहादोसेण एत्थ उववण्णो, तं मा तुब्भे गारवप डिबद्धा निर्द्धवसा होहिह, एतेहिं गारवेहिं जो मे जाव दुक्कडंति । पडिकमामि तिहिं विराहणाहिं विगता आराहणा विराहणा, विराहणाए अकाल सज्झायकारओ उदाहरणं, दंसणचिराहणाए सावगधीता जल्लगंधेण, चरित्तविराहणाए खुडओ सुतओ जातो, महिसो वा, एताहिं तिहिं विराहणाहिं जो मे जाव दुक्कडंति । तिविहातियारातो चतुकातियारो भवति, पडिक मामि चउहिं कसाएहिंकोहकसाएणं माणकसाएणं माताकसाएणं लोभकसाएणं, कसाया नमोकारे पुव्ववण्णिका, एतेहिं जो मे जाव दुक्कडंति । पडिकमामि चउहिं संणाहिं आहारसंणाए । संणा दुविहा खओवसमिया कम्मोदइया य, तत्थ खओवसमिया णाणावरणखओवसमेण आभिणिवोहियनाणसंणा भवति, ताए एत्थ नाधिगारो, कंमोदइया चतुव्विहा आहारसंना ४, आहारसंणा नाम आहारभिलाससंज्ञानं, आहाररागसंवेदनमित्यर्थः, तीए चत्तारि उदयहेतुणो ' चउहिं ठाणेहिं आहारसंणा समुपज्जति - ओमकोट्ठताए १ छुहावेदणिज्जस्स कंमस्स उदएणं २ मतीए ३ तदट्ठोवयोगेणं ४, तत्थ मती सोतुं दठ्ठे आघातुं रसेणं फासेण वा भवति, तदट्ठोवयोगेणं आहारं चिंतेति, सुत्तत्थतदुभएहिं वा अप्पाणं वावडं न करेतित्ति, भयसंणा नाम भयाभिनिवेसो भयमोहोदय संवेदनमित्यर्थः, तीए चत्तारि हेतुणो- चउहिं ठाणेहिं भयसंणा उप्पज्जति हीणसत्तयाए भयमोहणिज्जउदरणं मतीए तदट्ठोवयोगताए' तहेव मेहुण संणाणाम स्त्र्याद्यभिलाषसंज्ञानं, वेदमोहोदय संवेदनमित्यर्थः, तीए चत्तारि हेतू ' चउहिं ठाणेहिं मेहुण संणा समुप्पज्जति तं० गौरवविराधनाकषाय संज्ञाः ॥ ८० ॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy