SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 445 चितमंससोणितयाए वेदमोहणिज्जोदएणं मतीए तदट्ठोवयोगणं' तहेव, परिग्गहसंणा णाम परिग्गहाभिलाससंणाणं, परिग्गहरा विकथाः प्रतिक्रमणा 2 गसंवेदणमित्यर्थः, तीसे हेतूणो-अविवित्तताए लोभोदएणं मतीए तदट्ठोवयोगेणं' तहेव, एएहिं चउहिं संणाहिं जो मे जाव दुकध्ययने डंति । पडिकमामि चउहिं विकहाहि-इत्थिकहाए भत्तकहाए देसकहाए रायकहाए । तत्थ इथिकथा चतुविधा जाति॥८१॥ कथा कुलकथा रूवकथा नेवत्थकथा, जातीए ताव बंभणखत्तियवस्सासु एत्थ एगतरं पसंसति निंदति वा, कुलकथा उग्गादिरूवं दमिलिणं मरहट्ठियाणं एवमादि पसंसति निंदति वा, नेवत्थे जो जाम देसे इत्थीणं । भत्तकधा चतुर्विधा-अतिवाचे निवावे आरंभ | निट्ठाण, अतिवावे एत्तिया दवा सागघतादीए उवउत्ता,निवाए एत्तिया वंजणभेदादी एत्थ,आरंभे एत्तिलगा तित्तिरहिंगुकडुमेंढ| द्रथितदुद्धदहियतंदुला एवमादी, णिहाणे एत्तिएहिं रूवेहिं वेलाए संभत्तं निद्वितं । रायकथा चतुविधा-निज्जाणकथा अतिजाणकथा बलकथा कोसकथा, निज्जाणकथा एरिसीरिद्धीए नीति, अतिजाणकथा-एरिसियाए अतीति, बलकथा-एत्तियं बलं, कोसकथाएत्तिओ कोसो । देसकथा चतुविधा-छंदो विधी विकप्पो नेवत्थो, देसच्छंदो माउलधीता गंमा लाडाणं गोल्लविसए भगिणी, मातिसवित्तिओ विच्चाण गंमा अण्णसिं अगम्मा एमादि, विधी नाम भोयणविधी विवाहविधी एवमादि, विकप्पो परिसा घरा ४ देवकुलाणि नगरनिवेसा गामादीण एवमादि, नेवत्थो इत्थाणं पुरिसाणं साभाविओ विउविओवा। पडिकमामि चउहिं झाणेहिं है। सूत्रं । जीवस्स एगग्गे जोगाभिनिवेसो झाणं, अंतोमुहुत्तं तीव्रजोगपरिणामस्यावस्थानमित्यर्थः, तस्स सत्त भंगा- मानसं १ अहवा X८१॥ वाइयं२ अहवा कायियगं३ अहवा माणसं वाइयं च४ अहवा वाइगं काइगं च अहवा माणसं काइगं ६अहवा मणवयणकायिगति७, एत्थ पढमो भंगो छउमत्थाणं सम्मद्दिद्विमिच्छादिट्ठीणं सरागवीतरागाणं भवति, बितितो तेसिं चेव छदुमत्थाणं सजोगिकेवलाणं
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy