________________
445
चितमंससोणितयाए वेदमोहणिज्जोदएणं मतीए तदट्ठोवयोगणं' तहेव, परिग्गहसंणा णाम परिग्गहाभिलाससंणाणं, परिग्गहरा
विकथाः प्रतिक्रमणा
2 गसंवेदणमित्यर्थः, तीसे हेतूणो-अविवित्तताए लोभोदएणं मतीए तदट्ठोवयोगेणं' तहेव, एएहिं चउहिं संणाहिं जो मे जाव दुकध्ययने
डंति । पडिकमामि चउहिं विकहाहि-इत्थिकहाए भत्तकहाए देसकहाए रायकहाए । तत्थ इथिकथा चतुविधा जाति॥८१॥ कथा कुलकथा रूवकथा नेवत्थकथा, जातीए ताव बंभणखत्तियवस्सासु एत्थ एगतरं पसंसति निंदति वा, कुलकथा उग्गादिरूवं
दमिलिणं मरहट्ठियाणं एवमादि पसंसति निंदति वा, नेवत्थे जो जाम देसे इत्थीणं । भत्तकधा चतुर्विधा-अतिवाचे निवावे आरंभ | निट्ठाण, अतिवावे एत्तिया दवा सागघतादीए उवउत्ता,निवाए एत्तिया वंजणभेदादी एत्थ,आरंभे एत्तिलगा तित्तिरहिंगुकडुमेंढ| द्रथितदुद्धदहियतंदुला एवमादी, णिहाणे एत्तिएहिं रूवेहिं वेलाए संभत्तं निद्वितं । रायकथा चतुविधा-निज्जाणकथा अतिजाणकथा बलकथा कोसकथा, निज्जाणकथा एरिसीरिद्धीए नीति, अतिजाणकथा-एरिसियाए अतीति, बलकथा-एत्तियं बलं, कोसकथाएत्तिओ कोसो । देसकथा चतुविधा-छंदो विधी विकप्पो नेवत्थो, देसच्छंदो माउलधीता गंमा लाडाणं गोल्लविसए भगिणी,
मातिसवित्तिओ विच्चाण गंमा अण्णसिं अगम्मा एमादि, विधी नाम भोयणविधी विवाहविधी एवमादि, विकप्पो परिसा घरा ४ देवकुलाणि नगरनिवेसा गामादीण एवमादि, नेवत्थो इत्थाणं पुरिसाणं साभाविओ विउविओवा। पडिकमामि चउहिं झाणेहिं है। सूत्रं । जीवस्स एगग्गे जोगाभिनिवेसो झाणं, अंतोमुहुत्तं तीव्रजोगपरिणामस्यावस्थानमित्यर्थः, तस्स सत्त भंगा- मानसं १ अहवा
X८१॥ वाइयं२ अहवा कायियगं३ अहवा माणसं वाइयं च४ अहवा वाइगं काइगं च अहवा माणसं काइगं ६अहवा मणवयणकायिगति७, एत्थ पढमो भंगो छउमत्थाणं सम्मद्दिद्विमिच्छादिट्ठीणं सरागवीतरागाणं भवति, बितितो तेसिं चेव छदुमत्थाणं सजोगिकेवलाणं