________________
आर्चच्यानं
प्रतिक्रमणाच धम्म कथेन्ताणं, काइगं तेसिं चेव छदुमत्थाणं सोगिकेवलीणं च चरमसमयसजोगिति ताव भवति, चउत्थो पंचमोय जथा ध्ययन | पढमो, छट्ठो जथा सजोगिकेवलीणं, सत्तमो जथा पढ़मो।
। तं झाणं चतुर्विध- अहं रुदं धम्म सुकं च । आर्तभावं गतो आतः आर्तस्य ध्यान आर्तध्यान रौद्रभावं गतो रौद्रः, धर्मभाचे ॥८२॥
| गतो धर्मः, शुक्लभावं गतः शुक्लः । उक्तं च-हिंसाणुरंजित रौद्र, अहं कामाणुरंजितं । धम्मााणुरंजियं धम्मं, शुक्लं झाणं निरंगणं ॥१॥ एगेगस्स असंखज्जाई ठाणाई, एतेस ठाणेसु जीवो अरहट्टघटीविय आएति य जाति य, तत्थ संखेवतो अई चाउम्पिाई- अमणुण्णाण संजोगाणं वियोग चिंतेति- काए वेलाए विमुच्चेज्जामि ?, अणागतेऽवि असंप्रयोगाणुसरणं, अतीतेऽवि वियोग बहु मण्णति, एवं बीयं मणुण्णाणं वियोगं नेच्छति, एवं ततियं आयंकस्स केण उवाएण सचित्तादिणा दव्यजातेण तिगिच्छं करेमित्ति चिंतेति, चउत्थं परिहीणो वित्तण तं पत्थेतो वित्तं झायति, दुब्बलो थेरो असमत्थो वा भोत्तुं आहारं इस्थि वा कदा भुजेज्जामित्ति य चिंतति । गाहाओ
अमणुण्णसंपयोगे मणुण्णवग्गस्स विप्पओगे वा । वियणाए अभिभूतो परइड्डीओ य दळूणं ॥१॥ सदा रूवा गंधा रसा य फासा य जे तु अमणुण्णा । बंधववियोगकाले अट्टज्झाणं झियायंति ॥ २॥ एवं मणुण्णविसए इड्डीओ चक्कवट्टिमादीण । गहिते विम्हितमनसे पत्थेमाणे झियाएज्जा ॥३॥ मित्तयनातिवियोगे वित्तविण्णासे तह य गोमहिस् । अट्ट झाणं झायति परिसप्पते सिदते या ॥१॥ किण्हा नीला काऊ अट्टज्झाणस्स तिण्णि लेसाओ । उववज्जति तिरिएK भावेण य तारिसेण तु ॥५॥ अ झाणं झियायतो, किण्हलेसाए बढ़ती। उक्किडगंमि ठाणमी, अचरित्ती असंजतो ॥ ६ ॥ अट्ट झाणं झियायतो, नीललेसाए वती।
RESS
BHASHEX
॥८२॥
+
C