________________
ध्ययने
45%-
18
मज्झिल्लगमि ठाणं मि, अचरित्ती असंजतो ॥७॥ अट्ट झाणं झियायंतो, काऊलेसाए षट्टती । काणट्ठगाम ठाणंमी, अचरिती असं-14 आर्तध्यानं प्रतिक्रमणा
जतो ॥ ८॥ तिव्बकोधोदयाविट्ठो, किण्हलेसाणुरंजितो । अट्ट झाणं झियायतो.तिरिक्वत्तं निगच्छती ॥ ९॥ एवं चत्तारि कसाया।
भाणितव्वा । मज्झिमकोधोदयाविट्ठो, नीललेसाणुरंजितो । अट्ट झाणं झियायंतो, तिरिक्खते निगच्छति ॥ १० ॥ एवं चत्वारिविल ॥८३॥ कसाया । मंदकोधोदयाविट्ठो, काऊलेसाणुरंजितो । अट्टज्झाणं झियायतो, तिरिक्खस निगच्छति ॥ ११ ॥एवं चत्तारिवि कसाया।
अट्टस्स लक्खणाणि-कंदणता सोयणता तिप्पणता परिदेवणता, तत्थ कंदणता हा मात! हा पितेत्यादि, सोयति करतलपल्हत्थमुहो। दीणदिट्टी झायति, तिप्पणता तिहिं जोगेहिं तप्पति, परिदेवणता एरिसा मम माता वा २ लोगस्स साहति, अहवा वेमाएटा
वायं जोएति वा, अहवा परि २ तप्पति, सरित्ता मातुगुणे सयणवत्थाणि वा घरं घा दटुं२ तप्पति- इंदियगारवसंण्णा उस्सेच भारती भयं च सोगं च । एते तु समाहारा भवंति अदृस्स झाणस्स ॥१॥ रोई चतुविधं हिंसाणुचंधी मोसाणुबंधी तेणाणुचंधी हा सारक्खणाणुबंधी, तत्थ हिंसाणुबंधी हिंसं अणुबंधति, पुणो पुणो तिव्वेण परिणामणं तसपाणे हिंसति, अहवा पुणो पुणो भणन्ति ।
चिंतेति वा सु? कतं, अहवा छिद्दाणि वयराणि वा मग्गति, हिंसं अणुबंधति, ण घिरमति । एवं मोसेवि, तिण्णेवि, संरक्खनोपरागादीणि कारेति, जो वा जोइल्लओ खाति तं माति, मा अण्णोवि खाहिति, दुढे सासति, सव्वतो य बीमत, पलित्तमिव | मण्णति, उक्खणति निक्खणति, सव्वं तेलोकं चोरमइयं मंणति, परनिंदासु व हिस्सति, रुस्सति, वसणमभिनंदात परस्स, रोइज्मा-1 ॥८३ णमतिगतो भवति येव दुक्कडमयीयो, एवं सारक्खणाणुबंधे, सेसं तहेव, तस्स चत्तारि लक्खणाणि- उस्सण्णदोसो बहुदोसो अंणापदोसे आमरणतदोसे, ओसण्यं हिंसादीणं एगतरं अभिक्खणं २ करोति उस्सष्णदोसो, हिंसादिसु सव्वेसु पवनमानो बहुदोसो,
555ॐॐॐ