SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥ ८४ ॥ अण्णाणदोसो संसारमोदगादणं, आमरणतदोसो जथा पव्वतराई, परिगिलायमाणस्सवि आगतपच्चादेसस्स थोवोऽवि पच्छाणुतावो न भवति, अवि मरणकालेवि जस्स कालसोयरियस्सेव ण ताओ उवरती भवति, एस आमरणंतदोसो । तत्थ गाहाओ - अट्ठाए अट्ठाए निरवेक्खो निद्दयो हणति जीवे । चिंतेतो वावि विहरे रोद्दज्झाणे मुणेतव्वो ॥ १ ॥ अलियपिसुणे पसत्तो णाहियवादी तहेवमादी य । अभिसंधाणभिसंदण रोद्दज्झाणं झियायेति ॥ २ ॥ परदव्वहरणलुद्धो निच्चापिय चोरियं तु पत्थेंतो । लुद्धो य रक्खणपरो रुद्दज्झाणे हवति जीवो || ३ || किण्हा नीला काऊ रोद्दज्झाणस्स तिष्णि लेसाओ । नरगंमि य उववत्ती रोद्दज्झाणा उ जीवस्स || ४ || रोद्दज्झाणं झियायंतो, किण्हलेसाए वट्टती । उक्कस्सगंमि ठाणंमि, अचरित्ती असंजतो ॥ १ ॥ सेसं जथा अहे, नवरं गतिं गच्छति दुद्धरं । पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । एते तु समाहारा हवंति रोस्स झाणस्स ॥ ६ ॥ धम्मे चउब्विहे चउप्पडोयारे पण्णत्ते, तंजथा- झाणे अणुप्पेहाउ लक्खणे आलंबणे, एतं चतुब्विधं, चउप्पडोयारं नाम एक्केक्कं तत्थ चतुच्विधं झाणं, चतुव्विधं तंजथा- आणाविजये अवायविजए विवागविजए संठाणविजये, तत्थ आणाविजए आणं विवेपति, जथा पंचत्थिकाए छज्जीवनिकाए अट्ठ पवयणमाता, अण्णे य सुत्तनिबद्धे भावे अबद्धे य पेच्छ कहं आणाए परियाणिज्जंति १, एवं चिंतेति भासति य, तथा पुरिसादिकारणं पडुच्चं किच्छासज्झेसु हेतुविसया तीते सुवि वत्सु सव्वष्णुणा दिट्ठेसु एवमेव सेतीत चिंततो भासतो य आणा विवेयेति १ एवं अवायविजयेति, पाणातिवातेणं निरयं गच्छति अप्पाउओ काणकुंटादी भवति एवमादि त्वाज्ञा, अहवा मिच्छतअविरतिपमायकसायजोगाणं अवायमणुचिंतेति णाणदंसणचरित्ताणं वा विराधणावायमणुचितेति २ विवा गविजयो विविधो पागो विवागो, विविधो कंमाणुभावात्ति भणितं होति, सुभासुभा य जे कंमोदयभावा ते चिंतेति ३ संठाणवि रौद्रध्यानं ॥ ८४ ॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy