SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ RS स प्रतिक्रमणाजयो, संठाणाणि विवेचयति, सव्वदव्वाणं संठाणं चितेति, जथा लोए सुपतिट्ठासंठिते अलोए सुसिरगोलकसंठिते नरगा हुँडस- धर्मध्यानं ध्ययने | ठिता एवं सम्बदव्वाणं । एत्थ इमाओ चउण्हपि कारगगाथाओ-पंचत्थिकाए आणाए, जीवा आणाए छविहे। विजए जिणपण्णत्ते, धम्मज्झाणं झियायइ ॥१॥ इहलोइए अवाए, तधा य पारलोइए । चिंतयंतो जिणक्खाए,धम्मज्झाणं झियायती ॥२॥ इहलाइयं ॥८५॥ अवार्य, वितियं पारलोइयं । अप्पमत्तो पमत्तो वा, धम्मज्झाणं झियायती॥३॥सुभमसुभं अणुभावं कमविवागं विवागविजयंमि । संठाण सव्वदव्वे णरगविमाणाणि जीवाणं ॥४॥ देहादीयं परीणाम,नारगादीसुणेकधा । लेस्सातिगं च चिंतेति, विवागं तु झियायती ॥ ५॥ सुभाणं असुभाणं च, कंमाणं जो विजाणती । समतिण्णाणप्पामणं, विवागं तु झियायती ॥ ६॥ पंचासवपडिवि| रओ चरित्तजोगंमि वहमाणो उ । सुत्तत्थमणुसरंतो धम्मज्झायी मुणेयव्वो ॥ ७॥ तेजोपम्हासुक्कालेसाओ तिणि अण्णतरि|गाओ । उववातो कप्पतीते कप्पभि व अण्णतरगमि ॥ ८॥ धम्मज्झाणं झियायतो, सुक्कलेसाए वदृती । विक्किट्ठगंमि ठाणंमि, है। सचरित्ती सुसंजतो ॥९॥ एवं पम्हालेसाए मज्झियगंमि ठाणमि,तेऊलेसाए कणिट्ठगमि ठाणंमि। कोवनिग्गहसंजुत्तो, सुक्कलेसा- | णुरंजितो । धम्मझाणं झियायतो, देवयत् निगच्छती ॥१०॥ ति, एवं माणमायालोभनिग्गहेऽवि, एवं पम्हाएवि,तेऊएवि लेसाए । | इमाओ पुण से चत्तारि अणुप्पेहाओ,तं०-अणिच्चताणुप्पेहा एवं असरणता०एगत्तासंसाराणुप्पेहा, संसारसंगविजयनिमित्तमाणिच्चताXणुप्पेहमारभते, एवं धमे थिरतानिमित्तं असरणगत्तं, संबंधिसंगविजयाय एगत्तं,संसारुद्वेगकारणा संसाराणुप्पेहं । लक्खणाण इमा-IX|॥८५॥ |णि चत्तारि-आणारुई निसग्गरूई सुत्तरुई ओगाहरुई,आणारुई तित्थगराणं आणं पसंसति,निसग्गरुई सभावतोजिणप्पणीए भावे रोयति, सुत्तराई- सुत्तं पढंतो संवेगमावज्जति, ओगाहणारुई णयवादभंगगुविलं सुत्तमत्थतो सोतूण संवेगमावन्नसद्धो झायति । आलेवणाणि A DASHBAC5.
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy