________________
प्रतिक्रमणच से चत्तारि जथा विसमसमुत्तरणे वल्लिमादीणि, तंजथा-वायणा पुच्छणा परियणा अणुप्पेहा, धम्मकहा परियणे पडति । एवं 3 शुक्लध्यानं ध्ययन | विभासेजा ॥ इदाणिं सुक्कं, सुक्के चतुबिधे चउप्पडोयारे पण्णत्ते-पुहत्तवितक्के सविचारे १ एगत्तवितक्के अविचारेरसुहुमाकरिए ॥८६॥
अणियट्टी३ समुच्छिण्णकिरिए अप्पडिवाई ४
सुतणाणे उवउवत्तो अत्यमि य वंजणमि सवियारं । झायति चोद्दसपुब्बी पढमं सुक्कं सरागो तु ॥ १॥ सुतणाणे उवउत्तो |अत्यमि य वंजणमि अवियारं । झायति चोद्दसपुवी बीयं सुक्कं विगतरागो ॥ २॥ अत्थसंकमणं चेव, तहा वंजणसंकर्म । जोगसंकमणं चेव, पढमे झाणे निगच्छती ॥३॥ अत्थसंकमणं चेव, तथा वंजणसकर्म । जोगसंकमणं चेव, बितिए ज्झाणे वितक्कती ॥४॥ जोगे जोगेसु वा पढमं, बीयं योगमि कण्हुयी । ततियं च काइके जोगे, चउत्थं च अजोगिणो ॥५॥ पढमं वीयं च सुक्कं, झायंती पुव्वजाणगा । उवसंतेहिं कसाए हिं, खीणेहि व महामुणी ॥६॥ बीयस्स य ततियस्स य अंतरियाए केवलनाणं उप्पज्जति । दोण्णी सुतणाणीगा झाणा, दुवे केवलणाणिगा । खीणमोहा ज्झियायंती, केवली दोण्णि उत्तमे ॥ ७ ॥ सिज्झितुकामो जाहे कायजोगे निरुभती ताहे, तस्स सुहुमा उस्सासनिस्सासा, तत्थ य दुसमयट्ठितियं परम तिं इरियावाधियं कर्म बज्झति, तत्थ ततियं सुहमकिरियं अणियहीझाणं भवति जोगनिराधे कते पुब्वपयोगेणं, चउत्थं समुच्छिन्नकिरियमप्पाडवादि झाणं णाणाठाणोदणं (य) जथा तथा झायति, अहवा कुदालचक्केण दिटुंतो, जथा दंडपुरिसपयत्तविरामवियोगेण कुलालचक्कं भमति तथा सयोगिकेवलिणा
H ॥८६॥ पुवारद्धे सुक्कज्झाणे अजोगिकेवलीभावेण सुकज्झायी भवति । पढमबितियाओ सुक्काए, ततियं परमसुक्कियं । लेश्यातीतं उवरिल्लं, होति झाणं वियाहितं ॥ ८॥ अणुचरेहिं देवेहिं, पढमबीएहिं गच्छती। उवरिल्लेहिं झाणेहिं, सिज्झती निरयो धुर्व
255512