SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥ ७९ ॥ होतव्वमेव गुत्तेण । सुमहन्मएवि अहवा साहु न भिंदेह गतिमेगो ॥ ३ ॥ सक्कपसंसा असद्दहण देवागमो विउव्वति या । मंडकलिया साधू जयणाए संकमे साणियं ॥ ४ ॥ इत्थी विकुव्वितो जो आगच्छति मग्गतो गुलगुलेंतो। ण य गतिभेद कुणती, गएण हत्थेण उच्छूढो ॥ ५ ॥ बेति पडतो मिच्छामिदुक्कडं जित विराधिता मेति । गवि अप्पाण चिंता देवो तुट्ठो नम॑सति य ॥ ६ ॥ एताहिं तिहिं गुत्तीहिं जो मे अतियारो कतो, कहं ?, पडिसिद्धाणं करणं किच्चाणं अकरणं असद्दहणं विवरीयपरूवणं, एतासु गुत्तीसु अतियारा तस्स मिच्छामिदुक्कडं | किमामि तिहिं सल्लेहिं मायासल्लेण निद्राणसल्लेण मिच्छादंसणसल्लेण तत्थ दव्वसल्लो कंटगादी, भावसल्लो जं अवराहद्वाणं समायरिता नालोएति, मायासल्लोत्ति अप्पणा अवराधं कातूण भणति न करेमि, अण्णस्स वा पाडेति, असंपुण्णं वा आलोएति, पडिकुंचति, जथा परोवघातियाए मायाए अंगरिसी उदाहरणं, इतराए पंडरज्जा १ ॥ निदानशल्यं निश्चितमादानं निदानं, अप्रतिक्रांतस्य अवस्यमुदयापेक्षः तीव्रः कर्मबंध इत्यर्थः, निदानमेव सल्लो निदानसल्लो, दिव्वं वा माणुसं वा विभवं पासितूण सोऊण वा निद्राणस्स उववत्ती भवेज्जा, तेण किं भवति १, उच्यते, सणिआणम्स चरितं न वट्टति, कस्मात् अधिकरणानुमोदनात्, तत्थोदाहरणं बंभदत्तो । मिच्छादंसणसल इति मिथ्यादर्शनं मोहकर्मोदय इत्यर्थः, सो तिविधो- अभिनिवेसेण मतिमोहेण (भैएणं) संपवेण वा, तत्थ उदाहरणानि जथासंख्यं गोट्ठामाहिलो जमाली सावगोत्ति । किमाम तिहिं गारवेहिं इड्डीगारवेणं रसगारवेणं सातागारवेणं । गुरुभावो गारवो, प्रतिबंधो अतिलोभ इत्यर्थः, हड्डीगारवो लोगसंगतीए नरिंददेविंदपूयाए वा भवति, रसगारवे जिम्मादंडो, सातागारको सुहसातगत्तणं सयणासणवसहिवत्थादीहिं शल्य प्रतिक्रमणं ॥ ७९ ॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy