________________
प्रतिक्रमणा ध्ययने
11 02 11
रगामातो अणुयाणपेक्खओ आगतो, सो य अतीव रोसणो, तत्थ य समोसरणे गणियाघरविहेडितो जातिकुलादिसंपण्णो इन्भदाओ सेहो उचट्टितो, तत्थष्णेहिं असद्दहंतेहिं चंडरुद्दस्स पास पेसिओ, कलिणा कली वस्सओति, सो तस्स उबट्टितो, तेण से ताहे चैव य लोयं काउं पव्वातितो, पच्चूसे गामं वच्चंताणं चंडरुद्दो पत्थरे आवडतो रुट्ठो सेहं डंडएण स मत्थए अभिहणति, कहं ते पत्थरो न दिट्ठोत्ति ?, सेहो संमं सहति, कालेणं केवलणाणं, चंडरुदस्सवि तं पासितुं वेरग्गेण केवलणाणं, अतो एतेहिं तिहिं डंडेहिं जो मे जाव दुकडं ।
पडकमामि तिहि गुत्तीहिं-मणोगुत्तीए वय० कायगुत्तीए, एसा संहिता सव्वावसोहिद्वाणाण संगाहिगा, असुभजोगो परमोऽगुत्ती, तत्थ मणगुत्तीए उदाहरणं- सेट्ठिसुतो सुण्णघरे पडिमं पडिवण्णो, पुराणभज्जा से संनिरोध असहमाणी उन्भामइल्लण समं तं चैव घरमतिगता, पल्लेककंटएण सावगस्स पादो विद्धो, तत्थ अणायारं आयरति, न तस्स भगवतो मणो निग्गत्तो सङ्काणातो । वइगुत्तीए सण्णायगसगासं साधू पत्थितो, चोरेहिं गहितो मुको य, अंमापितरो विवाहनिमित्तं एंताणि दिट्ठाणि, तेहिं नियत्तिओ, तेण तेसिं वतिगुत्तेण ण कहितं, ताणि तेहिं चोरेहिं गहिताणि, साहू य पुणो णेहिं दिट्ठो, स एवायं साधुत्ति भणितो, मुको, माताये पुच्छिता तुम्भेहिं किं एसो गहितूण मुक्को १, आमं, ता आणेहि छुरियं जा थणेऽहं छिंदामि, तेहिं भण्णति - किमिति ?, सा भणति - दुज्जातो एसो, तुम्भे दिट्ठा तहावि ण कहेति, किं तुज्झ पुत्तो ?, आमं, तो किं न सिहं ?, ताहे तेण धम्मो कहितो, आउड्डाण, विमुक्काणि तस्संतियाणित्ति काउं ॥ काइयगुत्ताहरणं, अद्धाणपवण्णगो जथा साधू । आवासितमि सत्थे ण लभति तहि थंडिलं किंचेि ॥ १ ॥ लद्धं चणेण कहवी एगो पादो जहिं पतिट्ठति । तहियं ठितेगपादो सव्वरातिं तहिं थद्धो ||२|| न य ठवितं किंचि अत्थंडिलंमि
गुप्ति प्रतिक्रमणं
11 12 11