SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने 11 02 11 रगामातो अणुयाणपेक्खओ आगतो, सो य अतीव रोसणो, तत्थ य समोसरणे गणियाघरविहेडितो जातिकुलादिसंपण्णो इन्भदाओ सेहो उचट्टितो, तत्थष्णेहिं असद्दहंतेहिं चंडरुद्दस्स पास पेसिओ, कलिणा कली वस्सओति, सो तस्स उबट्टितो, तेण से ताहे चैव य लोयं काउं पव्वातितो, पच्चूसे गामं वच्चंताणं चंडरुद्दो पत्थरे आवडतो रुट्ठो सेहं डंडएण स मत्थए अभिहणति, कहं ते पत्थरो न दिट्ठोत्ति ?, सेहो संमं सहति, कालेणं केवलणाणं, चंडरुदस्सवि तं पासितुं वेरग्गेण केवलणाणं, अतो एतेहिं तिहिं डंडेहिं जो मे जाव दुकडं । पडकमामि तिहि गुत्तीहिं-मणोगुत्तीए वय० कायगुत्तीए, एसा संहिता सव्वावसोहिद्वाणाण संगाहिगा, असुभजोगो परमोऽगुत्ती, तत्थ मणगुत्तीए उदाहरणं- सेट्ठिसुतो सुण्णघरे पडिमं पडिवण्णो, पुराणभज्जा से संनिरोध असहमाणी उन्भामइल्लण समं तं चैव घरमतिगता, पल्लेककंटएण सावगस्स पादो विद्धो, तत्थ अणायारं आयरति, न तस्स भगवतो मणो निग्गत्तो सङ्काणातो । वइगुत्तीए सण्णायगसगासं साधू पत्थितो, चोरेहिं गहितो मुको य, अंमापितरो विवाहनिमित्तं एंताणि दिट्ठाणि, तेहिं नियत्तिओ, तेण तेसिं वतिगुत्तेण ण कहितं, ताणि तेहिं चोरेहिं गहिताणि, साहू य पुणो णेहिं दिट्ठो, स एवायं साधुत्ति भणितो, मुको, माताये पुच्छिता तुम्भेहिं किं एसो गहितूण मुक्को १, आमं, ता आणेहि छुरियं जा थणेऽहं छिंदामि, तेहिं भण्णति - किमिति ?, सा भणति - दुज्जातो एसो, तुम्भे दिट्ठा तहावि ण कहेति, किं तुज्झ पुत्तो ?, आमं, तो किं न सिहं ?, ताहे तेण धम्मो कहितो, आउड्डाण, विमुक्काणि तस्संतियाणित्ति काउं ॥ काइयगुत्ताहरणं, अद्धाणपवण्णगो जथा साधू । आवासितमि सत्थे ण लभति तहि थंडिलं किंचेि ॥ १ ॥ लद्धं चणेण कहवी एगो पादो जहिं पतिट्ठति । तहियं ठितेगपादो सव्वरातिं तहिं थद्धो ||२|| न य ठवितं किंचि अत्थंडिलंमि गुप्ति प्रतिक्रमणं 11 12 11
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy