SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा | बन्धनं दोसबन्धणं, एतेहिं दोहिं बंधणहेतूहिं अतीचार: कर्मबन्धश्च भवति तम्हा एतेहिं दोहिं जो पडिसिद्धकरणादिणा अतियारोटा दंडध्ययने कतो तस्स मिच्छामिदुक्कडं। एस च दुविधो अतियारो पज्जायनयवसेण जोगवसेण करणवसेण यतिविधो भवति-पडिक- प्रतिक्रमणं मामि तीहिं दंडेहिं मणोदंडेण वइदंडेणं कायदंडेणं । जो मे पडिसिद्धकरणादि अतियारो कतो तस्स मिच्छामि दुक्कडं । ॥ ७७॥ IN एसा सव्वा विराधणा संगादिगा संठिता, अण्ण पुण एवं भणंति जथा- पडिकमामि एगविधे असंजमे पडिसिद्धकरणादिणा जो मे| अतियारो कतो तस्स मिच्छामिदुकडं । तंमि चेव अस्संजमे पडिक्कमामि दोहिं बंधणेहिं- रागबंधणेणं दोसबंधणणं २, तंमि चेव अस्संजमे रागदोसेहिं पडिसिद्धकरणादिणा जो मे अतियारो कतो तस्स मिच्छामिदुक्कडं, एवं तंमि चव असंजमे तिहिं दंडेहि मणसादीहिं पडिसिद्धकरणादिणा जो मे अतियारो कतो तस्स मिच्छामिदुक्कडं । एवं सव्वत्थ विभासा। दंडयत्यात्मानं तेनेति. दंडः, जथा लोके दंडिज्जति दबं च हीरति बज्झति य एवमिहावि चरितं च हारवेति दोग्गई च लभेति, मन एव दुष्प्रयुक्तो है दंडो भवति, तत्थ मणदंडे उदाहरणं-कोकणगखतो, सो उड्डजाणू अहोसिरो चिंतंतो अच्छति, साधुणो अहो खंतो सुभज्झाणोवगतोत्ति वंदति, चिरेणं संलावं देतुमारद्धो, साहूहिं पुच्छिते भणति- खरो वातो वायति, जदि ते हि मम पुत्ता संपतं वल्लरााण ॥७७॥ पलीवेज्जा ता तेसिं वरिसारत्ते सरसाए भूमीए सुबहु सालिसंपदा भवेज्जत्ति एवं चिंतियं मे, आयरिएण वारितो ठितो ।। एवमादी जं असुमं मणे चिंतेति सो मणदंडो । वइदंडो सावज्जा भासा, तत्थोदाहरणं-साधू सण्णाभूमीओ आगतो, अविधीए आलोएति, जथा सूयरवंदं दिटुंति, पुरिसेहिं सुतं, गंतुं मारितं । अहवा कोट्टिओ सामि दटुं भणति-जदि दिवसो होतो सब्वे समणगा हलं वाहावेंतो। कायदंडो कायेण असुभपरिणतो पमत्तो वा जं करेति सो कायदंडो, दिढतो-चंडरुहो आयरिओ उज्जेणिए बाहि AAR
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy