________________
वन्दनाध्ययन चूर्णी
4%A5%
॥३७॥
& सो परिहरति, सो रोगो वद्धति, पुणो य जिमितो, पुणो देवताय अवहितं, ततियाए वेलाए देवताए बुच्चति, पुणरवि दिण्णंति, आलम्बन| तपि अवहितं, सा तस्स पहिंडिता, अण्णदा पमत्ताए देवताए दिण्ण, कालगतो, तस्स य सेज्जातरो कुंभारो सावओ, तमि कालगए |
देवताए पंसुवरिसं पाडित, सो सेज्जातरो अवहितो, णाहं अन्भतरोत्ति, सिणवल्लीए कुंभारपक्खेवं नाम पट्टणं तस्स नामेणं जातं, तत्थ ४ | सो अवहितो, तं सव्वं नगरं पंसुणा पेल्लितं, अज्जवि पव्वतो अच्छति । ते एत्थ उदायणं, सो त पासत्थादी भत्तं वा पाणं वा०
॥११९७।। भत्तं-ओदणादि पाणं-मुद्दियपाणगादि भुजंताणं लावलवियं-लोलियाए उववेयं असुद्धं-विगतिमिस्सादि, तथा च अकारणे पडिसिद्धो चेव विगतिपरिभोगो, उक्तं च-विगई विगतीभीओ विगतगतं जो य भुंजए साहू। विगती विगतिसहावा विगतिं विगती बला नेइ॥१॥ तो केणति साहुणा चोदिता वज्जपडिच्छित्ता ओदायणं ववदिसंति, अहवा जे वज्जेण पडिच्छादिता ते एवं ववदिसंति-ते भणंति, तेणं वाधितेणं सेवितं तुमं किं वाहितो?, ते चैव पुब्बभणिता दोसा एत्थावि, किं च-तुमं नवि | मासं मासं अच्छसि, जदि तं आलंबसि तो सणंकुमारं किं न आलंबासि?, एवं नीयावासादिसु मंदधम्मा संगमथेरादीणि आलंबणाणि आलंबिऊण सीयंति,अण्णे पुण सुत्तत्थादीणि अधिकृत्य सीदति । तथा च
सुत्तत्थ बालवुड्ढे असह दब्वादिआवतीओ या । निस्साण (अं.१४०००) पदं काउंसंथरमाणा विसीदति ॥ ११९०1४ ले सुत्तं जथा- अहं पढामि ताव किं मम अण्णेण, एवं अत्थं, एवं बालतं, बालो अई,बालो वा मम परिवारो तं ताव पालेमि, एवं | | वुड्डा, असहू वा अहं, असहू वा मम परिवारो, एवं दव्वावदा दुल्लभमिदं दव्वं, खेत्तावदा खिलत्तं खत्तं, कालावती दुभिक्खादि, | भावावदी गिलाणोऽहं, एवमादी हिस्सापदं कातुं संथरमाणावि जदिवि तथावि संथरंति तोवि केई मंदधम्मा विसीदति अप्प
SASARASHTRA
EC
%AC