SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ वन्दना ध्ययन चूण ॥ ३६ ॥ जथा विण्डुणा मधुरासमणगेण वा कतं, अण्णं वा किंचि आलंबेति, अहवा अज्जवइरसामी किं अजाणओ १, तो दव्वत्थओ भट्टारगाणं कओ, तो अहंपि करोमि, नत्थि एत्थ दोसो । एवमादीणि अभिगिज्झ अकिच्चाणि सेवंति, ताणि पुण पुप्फाणि अग्गिघरे पुव्वक्खताणि धूवेण य अचित्तीकताणि अण्णाणि य कारणाणि न गणंति, ताहे ते भति-अज्जो ! चेहयकुलगणसंघे आयरियाणं च पवयण सुते य । सव्वैसुवि तेण कतं तवसंजममुज्जमंतेण ॥ १ ॥ अण्णो पुण अज्जिताहिं भत्तपाणं आणीतं लएति, सो भण्णति- अज्जो ! न वट्टति, भणति को दोसो, जदि ण वट्टेज्जा तो अण्णियपुत्ता पुष्फलाए आणिएल्लयं न भुंजतो, तेणेव य भवेणं सिद्धो, तो के अत्थ दोसोत्ति । कहाणगं जोगसंग भ णिहिति । सो भणति जे थेरा जंघाबलपतिहीणा तवस्सी बहुस्सुता ता कज्जं अकज्जं वा जाणंति तुमं किट्टगाही परिपूणगो जथा, एक्केण असंमं आचरितं पमाणं, जं रिसिसहस्सेहिं अणाचरितं तं गेण्हास असम्भावं, थेरीकरितुं मग्गसि, अप्पाणंपि दुहहतं करोसि, एकं ता चरसि, बीयं पण्णवेसि असम्भावं । अण्णो रसपडिबद्धो साहूहिं वारिज्जति-ण वहति रसपडिबंधो, रसपरिवज्जणता तवो, सो भणति को दोसो ?, जदि अकप्पो होज्जा तो उद्दाइणो रज्जं परिचत्ता ण तं भुंजेज्जा, तस्स उप्पत्ती- उदाहणो राया पव्वइओ, तस्स भिक्खाहारस्स वाही जातो, सो वेज्जेण भणितो- दक्षिणा भुंजाहिं, सो किर भट्टारओ बतियाए पत्थितो, अण्णदा तं नगरं गतो वितिभयं तस्स भाइणेज्जो केसी तेणं चैव रज्जे ठवितओ, सो कुमारामच्चेहिं भण्णति एस परिसहपराजितो आगतो, रज्जं मग्गति, देमि, ते भति-न एस रायधम्मोत्ति बुग्गाहेंति, सुचिरेण पडिस्सुतं, किं कज्जतु १, विसं से दिज्जउ, एगाए पसुवालियाए घरे पउत्तं दहिणा समं देहित्ति, सा पदिण्णा, देवताए अवहितं भणिओ य-महारसी ! तुब्भं विसं दिष्णं, परिहराहि दधि, आलम्बनवाद खण्डनं ॥ ३६ ॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy