SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ FAIRCR आलम्बन C.खण्डनं 33 वन्दना- तधा सुसाइति । काणि पुण थेरेहिं कारणेहिं आसेविताणि असढेहिं जाणि ते आलंबंति ?, भण्णतिध्ययन नीयाधासविहारं ॥ १९८७॥ केण पुण कारणेण ते एवं आलंबेति', उच्यते-जाहेविय परितंता॥ ११८८॥ तथाहिचूर्णी एगो पव्वइओ परितंतो भामिउं ताहे एगत्थ अच्छति, अण्णे साधवो भणंति-किं अज्जो! हवसमट्ठो अच्छसि', न वसि, विहराहि, ॥३५॥ भणितं च 'अणियतवासो'त्ति, सो भणति- को एत्थ दोसो जदि अच्छिज्जति, जादि दोसो होति तो संगमधेरा ण अच्छंता, किह संगमथेरत्ति ?, तेसिं उप्पत्ती-कोल्लइरं नगरं संगमथेरा, दुभिक्खणं पव्वइयगा विसज्जिंता, ते तं नगरं नवभागे कातूणं जंघाबलपरिहीणा विहरंति, नगरदेवता य तेसिं किर उवसंता, तेसिं सीसो दत्तो नाम आहिंडओ, चिरेणं कालेणं उदंतवाहओ आगतो, सो तेसिं पडिस्सयं न पविट्ठो नियतवासित्ति, भिक्खावेलाए ओगाहितं हिंडताणं संकिलिस्सइ, कोंटो सङ्ककुलाई न दावेतित्ति, तेहिं नातं, एगस्थ सेट्टिकुले रोइणियाए गहितओ दारगओ, छम्मासा रोवयंतस्स, आयरिएहिं चप्पुडिता कता--मा &ारोवत्ति, वाणमंतरीए मुक्को, तेहिं तुडेहिं पडिलाभिता जहिच्छितणं, सो विसज्जितो, एताणि अकुलाणित्ति आयरिया सुचिरं हिंडितूणं अन्तं पन्तं गहाय आगता, समुद्दिटा , आवस्सए (भणंति.) आलोएहि, भणति-तुम्भेहिं समं हिंडितो मि, धातीपिंडो ते भुत्तो, भणति-अतिसुहुमाई पेच्छिहित्ति बइठ्ठो, देवताय अड्डरत्ते वासं अंधकारो य विगुरुव्वितो एसो हीलोतत्ति, आयरिएहिं भणितो-अतीहित्ति, सो भणति-अंधकारोत्ति, आयरितेहिं अंगुलीए दाइतं, सा पज्जलिता, आउट्टो आलोएति, आयरियावि से णवभागे परिकहंति, एवं एस पुडालंबणो ण होति सबसि नितियावासीणं व्यपदेशः । अण्णे चेतियाणि नीसं करेंति, अहं चेइयाणि लासारवेमि, णत्थि कोइ सारवेन्तोत्ति,तेण ण उज्जमामि, कुलकजं वा करेमि, एवं गणसंघ० एतेसिं चेव वेयावच्चं कातव्वं चेव, ॥३५॥ A RE5
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy