SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आलम्बनवाद खण्डनं वन्दना सालवणो पडतो० ॥११८४॥ इहालंबणं दुविहं- दव्वालंबणं भावालवणं च, दव्वालंबणं गड्डादिसु पवडतेहिं आलंबिज्जति ध्ययन लाजं दव्वं, तंपि दुविहं-पुट्ठमपुढे च, अपुढे दुब्बलं कुसप्पयगादि, पुढे बलियं तथाविहं वेल्लिमादि, एवं भावालंबणंपि अपुढे जेल चूर्णी भणाणादिउवगारे ण सुठ्ठ वदति, पुट्ठमितरं, उक्तं च--काहं अछित्तिं अदुवा अधीहं, तवोवहाणे उ उज्जमिस्सं । गणं ॥ ३४॥ ५ वणीती अणुसारविस्सं, सालंयसेवी समुवेति मोक्खं ॥१॥ तदेवं जधा पुट्ठालंबणो पडतोवि अप्पगं दुग्गमे धारेति एवं * पुट्ठालंबणसेवा धारेति जति विराहणागड्डए पडतं असढभावं । व्यतिरेकमाह-आलंबणहीणो०॥ ११८५॥ एवं दंसणंतिगतं । इदाणिं णीयावासे य जे दोसेत्ति दारं जे जत्थ जदा० ॥ ११९६ ॥ अयमभिप्राय:-जथा चोरगहितो असमत्थो वाउलिओ विप्पलवति एवं एतेवि चरित्तादीणि असमत्था अणुपालतुं तो जत्थ चेव ठिता तत्थ चेव वितिज्जगं, मग्गं वा इमं पहाणं घोसंति, जथा सिणपल्लिं सत्थो पविट्ठो, अण्णो जणोवि उत्तिण्णो, सीतलासु छायासु पाणियाणि पिइत्ता सुहं सुहेण विहरति, अण्णे पुण परिस्संता पविरलासु छायासु | जेहिं वा तेहिं वा पाणिएहिं पडिबद्धा एगवासे अच्छंति, अण्णे य सद्दावयंति, इहं इमं चेव पहाणं, इहवि ते चेव गुणा तत्थवि ते चेव, तत्थ य सत्थे केइ तेसिं पडिसुणेति केइ न सुणेति, जे सुणेति ते तण्डाछुहातवादियाणं दुक्खाण आभागी जाता, जे ४ान सुणंति ते खिप्पामेव अद्धाणसीसयं गंतु उदगस्स सीतलस्स छायाणं आभागी जाता, एवं इमे पासत्थादयोऽवि सकलं चरित् असमत्था अणुपालेतुं तो भणंति इमाणि णाणाविधाणि आलंबणाणि णाणदंसणादीणि, किं च-जाणि थेरेहिं कारणाणि आसेवियाणि असढेहिं ताणि ते आलंबणाणि करेंति, एवं जथा ते पुरिसा सीदति तहा एतालंबणा पासत्थादीवि, जथा ते निस्थिण्णा *****ATARAPROGRAHORROGRESS SASHU5454545 ॥३४॥ 45
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy