________________
वन्दनाध्ययन
चूण
॥ ३३ ॥
नेव्वाणकंखी समणो तेण दंसणपक्खो चरित्तपक्खो य लएतब्बो, दंसणे नियमा नाणंति तिण्डं समायोगेण णेव्वाणं लब्भतित्ति । पुणन्भूतलोयणेण सीसो आह--जदि अणुत्तराएवि दंसणसंपदाए गाणे य होन्तएण अधरिं गतिं गम्मति, चरित्तं चैव पहाणं मोक्खसाहणं, तंमि चेप वरं पययितव्वं, किं णाणदंसणेहिं ?, आयरिया भणति तं चरितं णाणदंसणविरहितं न चैव भवति, तम्हा तमिच्छंतेण णाणदंसणेसु पयइतव्यं, अन्नहा न चेव पयतितं चरणे भवति, जतो तप्पुव्विगा चरणस्स य सिद्धी इति, आह च-
पारंपरप्पसिद्धी० ॥ ११७८ ।। दंसणणाणेहिं पारंपर्येण चरणस्स पगिट्ठा सिद्धी भवति, जथा रुईए विष्णाणे दंसणे य तहाविहाणं अण्णापाणाणं पारंपर्येण पगिट्ठा सिद्धी भवतिति । णणु जदि एवं से तो किं चरणं विसेसिज्जति', भण्णति, जम्हा दंसणणाणा० । आह-- णाणदंसणचरिततवेसु जेत्तियं सकति उज्जमितुं तत्तिएण चैव गुणो भवति, तुम्हच्चए पुण चरणे जदि सव्वं न पालति तो विराहगं भणह, तो कहं उज्जमितित्था, जेत्तियं पुण सकेमो तेत्तियं उज्जमंताणं सेस अकरेंताण किमिति गुणं न भणह ?, भण्णति, अणिगृहेन्तो विरियं न विराहति करणं तवसुतेसु ( ११८१ ) तपः श्रुतयोः यत्करणं तं अनिगृहंतो विरियं जदि करेति तो न विराहेति । एवं जदि संजमेवि विरियं न निगृहेज्जा-न हावेज्जा। संजमजोगेसु सदा० ।। ११८२ ।। आह-जे पुण आलंबणमासृत्य बाहिरकरणालसा भवंति तेसिं का वार्ता इति १, उच्यते-
आलं ॥ ११८३ ॥ आलंबणेण 'काहं अछिति अदुवा अधीहं' इत्यादिना केणइति जे मण्णे संजम पमादेति न हु तं आलंयणमेत्थं पमाणं भवति, किंतु भूयत्थगवेसणं कुज्जा किं तु पुट्ठआलंचणं तहेव उयाहु अपुट्ठे- अण्णहा, एवमादिभूतस्थगवेसणं कुज्जा । णणु पुडालंबणेण संजमं पमादेतस्स किं कोति विसेसो उपजायते जेण सो आराहगो भवति १, उच्यते-
आलम्बन
वाद
खण्डनं
॥ ३३ ॥