SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ वन्दनाध्ययन दर्शनपक्ष खण्डनं चूर्णी ॥३२॥ CARRORSCIECCA ४)नाणचरणरहितेणं दसणेणं मोक्खो न भवति, जथा जह तिक्वरुईवि०॥२२ प्र.। इय नाण॥२३ प्र.॥ जं च भणसिन सेणिओ आसि तदा बहुस्सुओ न यावि पण्णत्तिधरो न वायगो तेणं चेव ( नरगं गतो, जहा ) बोराणि, जथा-एगो भाइणेज्जस्स घरं गतो पाहुणओ, तेण तस्स बोरचुण्णो दिण्णो, भणति-माम! मए अइसमं करिसणं न कतं, पच्छा सो भणति--भाइणज्जातो चेव बोराणि । एवं सिस्सा जेणेव सेणिओ है अबहुस्सओ तेण चेव नरगं गतो, तथा च-दसारसीहस्स य सेणियस्स० वृत्तं उपेन्द्रवज्जा (११७२ ) दसारसीहो कण्हवासु देवो, सेणिओ उ पसेणइसुतो, पेढालपुत्तो सच्चती, एतेसिं अणुत्तरा खाइयदंसणसंपदा तदावि चरित्तेण विणा अधरं गतिनरकगतिं गता । अण्णं च-सव्वाओवि गतीओ०॥ ११७३ ।। जदि चरणरहिता सिझंता दंसणनाणेहिं चेव तो तव बुद्धीए नेरतिया तिरियावि देवावि अकंमभूमिगावि सिज्झेज्जा, जतो णाणदंसणा तत्थवि अत्थि, न य सिझंति, तेण दंसणं चेव असाहंग, अविय-मिच्छद्दिट्ठीयावि अणंतरागता मणुस्सेसु उववण्णा चरणगुणेण केइ सिज्झति, तो को व तव दंसणे असग्गहो?, जं तुम ८ भणसि--दसणं घणं परिघेत्तव्यंति ?, किं च-चरित्ते ठितेण दंसणं घणं गहितं चैव भवति । जतो-संमत्तं अचरित्तस्स होज्ज | भयणाए नियमसो नत्थि । जो पुण चरित्तजुत्तो तस्स हि नियमेण संमत्तं ॥ ११७४ ॥ जो पुण चरितं कातुमसमत्थो ४ा तस्स ताव दंसणपक्खोवि भवतु, जतो-- दसणपक्खो सावग चरित्तभट्टे य मंदधम्मे य० ॥११७७ ॥ सावओ न सकेति विसयगिद्धो पव्वइतुं, सो भणतिदसणंपि ता मे होतुत्ति तस्स स पक्खो, चरित्तभट्टे वा एवं चेव, मंदधम्मे वा जो गहितं भजति, जो पुण चरितं कातुं सत्तो
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy