________________
वन्दनाध्ययन
दर्शनपक्ष खण्डनं
चूर्णी
॥३२॥
CARRORSCIECCA
४)नाणचरणरहितेणं दसणेणं मोक्खो न भवति, जथा
जह तिक्वरुईवि०॥२२ प्र.। इय नाण॥२३ प्र.॥ जं च भणसिन सेणिओ आसि तदा बहुस्सुओ न यावि पण्णत्तिधरो न वायगो तेणं चेव ( नरगं गतो, जहा ) बोराणि, जथा-एगो भाइणेज्जस्स घरं गतो पाहुणओ, तेण तस्स बोरचुण्णो
दिण्णो, भणति-माम! मए अइसमं करिसणं न कतं, पच्छा सो भणति--भाइणज्जातो चेव बोराणि । एवं सिस्सा जेणेव सेणिओ है अबहुस्सओ तेण चेव नरगं गतो, तथा च-दसारसीहस्स य सेणियस्स० वृत्तं उपेन्द्रवज्जा (११७२ ) दसारसीहो कण्हवासु
देवो, सेणिओ उ पसेणइसुतो, पेढालपुत्तो सच्चती, एतेसिं अणुत्तरा खाइयदंसणसंपदा तदावि चरित्तेण विणा अधरं गतिनरकगतिं गता । अण्णं च-सव्वाओवि गतीओ०॥ ११७३ ।। जदि चरणरहिता सिझंता दंसणनाणेहिं चेव तो तव बुद्धीए नेरतिया तिरियावि देवावि अकंमभूमिगावि सिज्झेज्जा, जतो णाणदंसणा तत्थवि अत्थि, न य सिझंति, तेण दंसणं चेव असाहंग, अविय-मिच्छद्दिट्ठीयावि अणंतरागता मणुस्सेसु उववण्णा चरणगुणेण केइ सिज्झति, तो को व तव दंसणे असग्गहो?, जं तुम ८ भणसि--दसणं घणं परिघेत्तव्यंति ?, किं च-चरित्ते ठितेण दंसणं घणं गहितं चैव भवति । जतो-संमत्तं अचरित्तस्स होज्ज
| भयणाए नियमसो नत्थि । जो पुण चरित्तजुत्तो तस्स हि नियमेण संमत्तं ॥ ११७४ ॥ जो पुण चरितं कातुमसमत्थो ४ा तस्स ताव दंसणपक्खोवि भवतु, जतो--
दसणपक्खो सावग चरित्तभट्टे य मंदधम्मे य० ॥११७७ ॥ सावओ न सकेति विसयगिद्धो पव्वइतुं, सो भणतिदसणंपि ता मे होतुत्ति तस्स स पक्खो, चरित्तभट्टे वा एवं चेव, मंदधम्मे वा जो गहितं भजति, जो पुण चरितं कातुं सत्तो