________________
N ERUT
.दर्शनपक्ष
खण्डनं
न लक्खिज्जति तहवि आगमोवयोगतो पयत्तो सुद्धो चेव, तम्हा आगमोवउत्तेहिं पयत्तेहिं सव्वमणुढाणमणुसीलणीयंति एस वन्दना
कप्पो अम्हंति, जे पुण जदिच्छालंभं गहाय अण्णसिं सत्ताण संसारं नित्थरितुकामाणं उम्मग्गं देसयंति तत्थ गाथा-।। १२-५३ ॥ ध्ययन IM॥११६४ ॥ उम्मग्गदेसणाए करणं- अणुट्ठाणं णासेंति जिणवरिंदाणं, संमत्तं अप्पणो अन्नेसिं च तं बावणं ते वावण्णदंसणा,
जेण ते करणं न सद्दहंति, मोक्खे य विज्जाए करणेण य भणितो, अण्णेसिं च मिच्छत्तुप्पायणणं एवमादिएहिं कारणहिं वायण्ण॥३१॥ दसणा, खलुसद्दा जदिवि केई निच्छयविधीए अवावण्णदंसणा तहवि वावण्णदसणा इव दया, ते य दटुंपि न लब्भा, किमंग
पुण संवासो सभाजणो संथवो या, हुसद्दो अविसहत्थो, सो य ववहितसंबंधो दरिसितो चव, न लम्भा नाम न कप्पंतीति । |णाणेत्ति गतं ।
इवाणिं ईसणेत्तिदारं, दंसणं गहाय उवहितो सीसो,जदि वावण्णदंसणा दटुंपिन कप्पंति तो जे दंसणिणो ते मम पुज्जहै तरा, तत्थ चेव घणं लग्गितब्ब, जेण य सम्मत्तमूलियाणि सव्वाणि ठाणाणि, उक्तं च-द्वारं मूलं प्रतिष्ठानं०॥ अतः सम्यग्द
शनावगाढेन भवितव्यं । एवं च जारिसा आलंबंति तान् भणति आयरिओ--धम्मनियत्तमईया० ॥१२-६१||११६९॥ चरितधम्माओ नियत्तमतीया, परलोगो-निव्वाणं तस्स परंमुहा, किंनिमित्तं ते एवंविधा ?, जतो विसएसु गिद्धा जेण विसबलोलुयताए य चरणकरणं काउमसत्ता,ते य एवंविधा-सपक्खसंधारणत्थं सेणियरायं आलंबणं करेंति,किह?-ण सेणिओ आसि तया बहुस्सुओ०
॥११७० ।। वृत्तं वंशस्थं । अविय- मोक्खस्स परमं साहणं संमत्तं चेव, तेण भट्टेण चरित्ताओ०॥११७१ ॥चरितविसुद्धीए दभडेण सुट्टतरं दसणे लग्गितव्वं, जेण सिझंति चरणरहिता दंसणरहिता ण सिझंतित्ति । एत्थ आयरिया भणंति
EGRA
9C
॥३१॥
b6%
%